SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः ८०-८१ १८ ८३-२१३ ८३-८९ ९०-९३ ९४-१०० १०१ १०२-४ १०५-८ १०९-११ ११२-३२ दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः पृष्ठाङ्काः दुर्लभधर्मफलस्य जीवस्य सुगतिदुर्लभत्वम् , विपरीतस्य सुगतिसुलभत्वं च। षड्जीवनिकाध्ययनस्य महार्थत्वम् । पञ्चमस्य पिण्डैषणाध्ययनस्य प्रथमोद्देशकः १९-३२ भिक्षाकालेऽव्याक्षिप्तचित्ततया गमनप्ररूपणम्, भिक्षाचर्यायां च पृथ्वीप्रत्युपेक्षणापूर्वकं बीजहरितादि-अवपातादि-अङ्गारादिवर्जननिरूपणम्। १९ वर्षणे वेश्यागृहसमीपे च भिक्षाचर्यागमननिषेधः। १९-२० भिक्षाचर्यायां दूरात् श्वानादिवर्जनम्, अनुन्नतादिस्थानगमनम् , आलोकादिध्यानवर्जनम् , राजादिस्थानवर्जनम् , प्रतिक्रुष्टकुलादिवर्जनम् , कपाटायुद्घाटनवर्जनं च। २०-२१ गोचरचर्यागमन-व!मूत्रनिसर्गयोः समकालत्वे प्रथमं घर्ची-मूत्रनिसर्गकरणनिरूपणम् । भिक्षाचर्याविधौ नीचद्वारादिकोष्ठक-पुष्पाकीर्णादिकोष्ठकवर्जनम्, एलकाधुल्लङ्घनवर्जनं च। भिक्षाचर्याविधौ प्रलोकनावलोकन-निरीक्षणादिविषयकाचारनिरूपणम् । भिक्षाग्रहणविधौ अकल्प्य-परिशटित-प्राणादिसम्मर्दयुताहारवर्जनम् । भिक्षाग्रहणविधौ सचित्तनिक्षिप्तादि-उदकाकर्षणादि-पुरःकर्मादि-उदकाद्रादि-सस्निग्धहस्तादि-सरजस्कहस्तादि-मृद्गतहस्तादि-ऊषगतहस्तादि-हरितालगतहस्तादि- हिङ्गुलकगतहस्तादि-मनःशिलागतहस्तादि-अञ्जनगतहस्तादिलवणगतहस्तादि-गैरिकागतहस्तादि-वर्णिकागतहस्तादि-श्वेतिकागतहस्तादिसौराष्ट्रिकागतहस्तादि-असंसृष्टहस्तादिदोषदूषिताहारग्रहणनिषेधः। २२-२४ संसृष्टहस्तादिदीयमानैषणीयाहारग्रहणानुमतिः । आहारस्वामिद्वित्वे भिक्षाग्रहणाग्रहणविधिः । गुर्विणी प्रतीत्य स्तन्यं पाययन्त्याः सकाशाद् भिक्षाग्रहणनिषेधः । कल्पनीयाकल्पनीयविषये शङ्कितस्य भक्त-पानग्रहणनिषेधः । दकवारादिपिहितस्य श्रमणार्थकृतस्य च भक्त-पानस्य ग्रहणनिषेधः । दानार्थ-पुण्यार्थ-वनीपकार्थ-श्रमणार्थप्रकृताहारग्रहणनिषेधः। २५-२६ मौदेशिकादिसप्तविधभक्त-पानग्रहणनिषेधः। .२६ निःशङ्कितभक्त-पानग्रहणानुमतिः। पुष्पाद्युन्मिश्र-उदकनिक्षिप्तभक्त-पानग्रहणनिषेधः । संवटनादिना दीयमानस्याग्निनिक्षिप्तस्य भक्त-पानस्य ग्रहणनिषेधः। २६-२८ भिक्षाचर्यागमनादौ भिक्षाग्रहणे च विवेकविधिः । २८-२९ कन्दादि-सक्तुचूर्णादि-विक्रीयमाणादि-बह्वस्थिकादि-बहूज्झितकादिभिक्षाग्रहणनिषेधः। द १३३ १३४-३५ १३६-३८ १३९-४० १४१ १४२-४३ १४४-५१ १५२ १५३ १५४-५७ १५८-७७ १७८-८२ १८३-८७ urur २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy