SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः १८८-९४ १९५०९९ २००-९ २१०-१२ २१३. २१४-६३ २१४ २१५-१६ २१७- १९ २२०-२१ २२२ २२३-२६ २२७-३० २३१-३७ २३८-४१ २४२-४३ २४४-४८ २४९-५४ २५५-५८ २५९-६२ २६३ २६४-३३१ २६४-७० २७१-७३ २७४-७५ २७६-७७ २७८-७९ २८०-८४ Jain Education International दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः उच्चावचादिपानग्रहणनिषेधः, चिरधौतादिपानग्रहणानुमतिः पानग्रहणविवेकः, अत्यम्लादिपानपरिष्ठापनानिरूपणं च । भोजनविधिः । वसतिमधिकृत्य विस्तरतो भोजनविधिः । भोज्यविधौ तिक्तादेर्भक्तस्य निन्दानिषेधः । मुधादायि मुधाजी विनोदुर्लभत्वं सुगतिगामित्वं च । पञ्चमस्य पिण्डैषणाध्ययनस्य द्वितीयोदेशकः सर्वस्यापि गृहीतभोजनजातस्याऽशनाऽऽज्ञा, उत्सृजननिषेधश्च । भसंस्तरणे पुनर्भिक्षाचर्यानिर्देशः । षष्ठं धर्मार्थ कामाध्ययनम् - महाचारकथाध्ययनम् साधुधर्मजिज्ञासुभी राजादिभिः पृष्टस्यागमसम्पन्नस्य गणेर्वक्तव्येऽष्टादश स्थानप्ररूपणा । प्रथमस्याहिंसास्थानस्य विधिः । द्वितीयस्यामृषास्थानस्य विधिः । तृतीयस्यादत्तानादनस्थानास्य विधिः । चतुर्थस्य मैथुनसंसर्गवर्जनस्थानस्य विधिः । पञ्चमस्य परिग्रहाममत्वस्थानस्य विधिः । ६१ For Private & Personal Use Only पृष्ठाङ्काः २९-३० ३०-३१ ३१-३२ भिक्षाचर्यायां कालयतनानिरूपणम् - उचितकाले भिक्षाचर्यानिर्देशः, अकालगमन गर्दा, अलाभे च शोकपरिहारपूर्वकं तपोबुद्धयाऽलाभपरीषहसहनभावना । भिक्षाचर्यायां क्षेत्रयतनानिरूपणम् - भक्तार्थिजनान्तरायनिषेधादिप्ररूपणम् । भिक्षाचर्यायां द्रव्ययतनानिरूपणम् - अर्गलाद्यवष्टम्भननिषेधः । भिक्षाचर्यायां भावयतनानिरूपणम् - श्रमण-ब्राह्मणाद्यनतिक्रमणनिर्देशः, एतद्विषये विधिविशेषश्च । संलच्य सम्म दीयमानस्योत्पलादेर्ग्रहण निषेधः । सचित्तोत्पल कन्दादि-तरुणपल्लवादि-असञ्जातमुद्गादिफल्यादि-अनापादितविकारान्तरबदरादि - तन्दुरुपिष्टादि - कपित्थादि-बदरचूर्णादिग्रहणनिषेधः । ३४-३५ गोचरचर्यायां समुदानचारित्व अदीनभावत्वादिनिरूपणम्, अदातर्यक्रोधित्वनिरूपणं च । ३५ वन्दमानं प्रति याच्ञानिषेधः वन्दमानावन्दमानौ प्रति समभावप्ररूपणं च । ३५-३६ उत्कृष्टाहारस्य निगूहनपूर्वकं प्रच्छन्नभोजिनो मायाविनः पापकर्मबन्धनिरूपणादि । ३६ सुरा-मेरकाद्यासेवने दोषाः । मद्याद्यसेविनस्तपस्विनो गुणाः । ३६-३७ ३७ ३७-३८ ३८ तपस्तेन वाक्स्तेन रूपस्तेनानां दोषाः । पञ्च माध्ययनार्थोपसंहारः । ३९-४६ ३२ ३२ ३२-३८ ३२ ३३ my my my ३३ ३३ ३३ ३३-३४ ३४ ३९ ४० ४० ४० ४० ४०-४१ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy