SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ दर्शवैकालिकसूत्रस्य विषयानुक्रमः सूत्राङ्काः . २-५ ... ११ १२-१५ mr १७-३१ विषयः पृष्ठाकाः प्रथमं द्रुमपुष्पिकमध्ययनम् धर्मस्योत्कृष्टमङ्गलत्वम् । पुष्परसभोक्तृभ्रमरोदाहरणपूर्वकं आहारग्रहणाद्याचारनिरूपणम् । द्वितीयं श्रामण्यपूर्वकमध्ययनम् सङ्कल्पवशस्य श्रामण्यपालनेऽसमर्थत्वम् । द्रष्यक्रियाकर्तुरश्रमणत्वम् । स्यागिलक्षणम्। मान्तरो मनोनिग्रहविधिः। मनोनिग्रहार्थं बाह्यविधिः। संयमस्थैर्यकरणोपदेशः। संयमास्थिररथनेमि प्रति राजीमत्याः संयमस्थिरीकरणोपदेशः, रथनेमेः संयमस्थैर्य च। रथनेमिवत् पण्डित पुरुषभोगनिवृत्तिप्रतिपादनम् । तृतीयं क्षुल्लिकाचारकथाध्ययनम् ४-५ निर्ग्रन्थानामौदेशिकादिद्विपञ्चाशदनाचरितानि । ४-५ अनाचरितनिवृत्तानां जितपरीषहाणां संयतानां निर्ग्रन्थानां देवलोकसिद्धिगमनप्ररूपणम् । चतुर्थ षड्जीवनिकाध्ययनम् श्रमणभगवद्वीरवर्द्धमानस्वामिप्ररूपितषड्जीवनिकाध्ययनगतषटकायनामानि। ६ पृथिव्यादिस्थावराणां सचित्तत्वम् , वनस्पतिभेदाः, त्रसकायभेदाश्च । षट्कायविराधनाविरमणनिरूपणम् ।। [षटकायस्वरूपाश्रद्दधानस्यानभिगतपुण्य-पापस्योपस्थापनाऽयोग्यत्वम् , तद्विपरीतस्योपस्थापनायोग्यत्वं च चारित्रधर्मविषये पञ्चानां महाव्रतानां षष्ठस्य रात्रीभोजनविरमणव्रतस्य च विस्तरतो निरूपणम्। षट्काययतनाया विस्तरतो निरूपणम् । ११-१५ भयतस्य पापकर्मबन्धः। यतनावतः पापकर्माबन्धः। १६ संयमार्थ ज्ञानप्राधान्यनरूपणम् । जीवाजीवादिज्ञानानुक्रमेण मोक्षप्राप्तिप्ररूपणम् । १६-१७ १७-२६ २७-३० ३२-८२ ३२-३४ ३५-४० ४२-४८ १५ ४९-५४ ५५-६० ६१-६३ ६४-६७ ६८-७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy