SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ १० १५ २५ पंचवीसइमं जन्नइज्जं अज्झयणं ९५३. माहणकुलसंभूओ आसि विप्पो महायसो । जायाई जमजन्नम्मि जयघोसि त्ति नामओ ॥ १ ॥ ९५४. इंदियग्गामनिग्गाही मग्गगामी महामुनी । गामा गामं यंते पत्ते वाणारसिं पुरं ॥ २ ॥ ९५५. वाणासीय बहिया उज्जाणम्मि मणोरमे । फासु सेज्जसंथारे तत्थ वासमुवागए ॥ ३ ॥ ९५६. अह तेणेव कालेणं पुरीए तत्थ माहणे । विजयँघोसे त्ति नामेणं जन्नं जयइ वेयवी ॥ ४ ॥ ९५७. अह से तत्थ अणगारे मासक्खमणपारणे । विजयघोसस्स जन्नम्मि भिक्खमट्ठा उवट्टिए ॥ ५॥ ९५८. संमुवट्ठियं तहिं संतं जायगो पडिसेहए | 'न हु दाहामि ते भिक्खं भिक्खू ! जायाहि अन्नओ || ६ || ९५९. जे य वेयविऊ विप्पा जंन्नट्ठा य जे दिया । जो संगविऊ जे य जे य धम्माण पारगा ॥ ७ ॥ ९६०. जे समत्थी समद्धत्तुं परं अप्पाणमेव य । Jain Education International "तेसिं अन्नमिणं देयं भो भिक्खू ! सव्वकामियं ॥ ८ ॥ ' १. अध्ययनमिदं चूर्णिकारेणातिसङ्क्षेपेण व्याख्यातम्, अतोऽस्याध्ययनस्य मूलश्लोनिकर्णये चूर्णि - सम्मत पाठावगमो ऽशक्यः ॥ २. यायाजी - पुनः पुनरतिशयेन वा यजनशील इत्यर्थः ॥ ३. तो पत्तो ला१ पु० ॥ ४. रसीइ सं १ सं२ पाटी० विना, नवरं रसीए शा० ॥ ५. 66 सुब्व्यत्ययात् तस्मिन्नेव काले " इति पाटी० ॥ ६. तम्मि सं२ ॥ ७. यघोसि सं १ ने० विना ॥ ८. “भिक्खमट्ठ त्ति मकारोऽलाक्षणिकः, प्राकृतत्वाद् दीर्घः, बिन्द्वभावश्च ततो भिक्षार्थम्” इति पाटी० । भिक्खस्सट्टा पाटीपा० ॥ ९ समुट्ठि सं२ ॥ १०. “ यज्ञार्थाः - यज्ञप्रयोजना : " इति पाटी० नेटी० ॥ ११. स्था य उद्धतुं सं १ । त्था समुद्धतुं सं २ ॥ १२. “ तेसिं ति सुब्व्यत्ययात् तेभ्यः " इति पाटी० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy