SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ५२] चवीसइमं पवयणमायं अज्झयणं ९५०. संरंभ-समारंभ आरंभ य तव य । कायं पवत्तमाणं तु नियंत्तेज्ज यं जई ८ ॥ २५ ॥ ९५१. एयाओ पंच समितीओ चरणस्स य पवत्तणे । गुत्ती नियत्तणे वृत्ता असुभत्थेसु सव्वसो ॥ २६ ॥ ९५२. ऐया पवयणमाया " जे सम्मं आयरे मुणी । Jain Education International से खिप्पं सव्वसंसारा विप्पमुच्चति पंडिए ॥ २७ ॥ त्ति बेमिं ॥ ॥ पवयणिज्जं (पवयणमायं ) [ समत्तं ] ॥ २४॥ १. आरंभम्मित सं १ पा० ने० विना ॥ २. नियट्टि० ॥ २५ ॥ ला २ ॥ ३. जई जयं ॥ सं १ ॥ ४. “ गुत्ति त्ति गुप्तयः " इति पाटी० नेटी० ॥ ५. " अशुभार्थेभ्यः- अशोभनमनोयोगादिभ्यः, सूत्रे तु सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमी, सव्वसो त्ति सर्वेभ्यः " इति पाटी० ॥ ६. एसा शा० । तेया सं २ ।। ७. जस्सम्मं सं २ ॥ ८. सो सं २ ला १ शा० विना ॥ ९. मि ॥ समिईओ समत्ताभो २४ ॥ सं २ ला २ पु० । मि ॥ समिईझयणं २४ ॥ ला १ ॥ For Private & Personal Use Only २२१ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy