SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ १० ७१] छठें पञ्चक्खाणऽज्झयणं दुविहे पन्नते, तं जहा-संकप्पओ य १ आरंभओ य २। तत्थ समणोवासओ संकप्पओ जावज्जीवाए पञ्चक्खाइ, नो आरंभओ ॥ ४ ॥ [सु. ६७. थूलगपाणावायविरमणवयस्स अइयारा] [६७. थूलगपाणीइवायवेरमणस्स समणोवासएणं इमे पंचऽइयारा जाणियव्वा, न समायरियव्वा, तं जहा-बंधे १ वधे २ छविच्छेए ३ अतिभारे ४ भत्त- ५ पाणवोच्छेए ५॥५॥ [सु. ६८. थूलगमुसावायस्स भयपणगं] [६८. थूलगमुसावायं समणोवासओ पञ्चक्खाइ । से य मुसावाए पंचविहे पन्नत्ते, तं जहा - कन्नालीए १ गवालीए २ भोमालीए ३ नासावहारे ४ कूडर्सक्खिज्जे ५ ॥६॥ [सु. ६९. थूलगमुसापायविरमणवयस्स अइयारा] [६९. थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंचऽइयारा जाणियव्वा, न समायरियव्वा, तं जहा - सहसऽभक्खाणे १ रहस्सऽभक्खांणे २ सदारमंतभेदे ३ मोसुवएसे ४ कूडलेहकरणे ५ ॥७॥ [सु. ७०. थूलगअदत्तादाणस्स भेयदुगं] [७०. थुलगअदत्तादाणं समणोवासओ पञ्चक्खाइ। °से य अदत्तादाणे दुविहे पन्नत्ते, तं जहा - सचित्तादत्तादाणे य १ अचित्तादत्तादाणे य २ ॥८॥ [सु. ७१. थूलगअदत्तादाणविरमणवयस्स अइयारा] [७१. थूलगादत्तादाणवेरमणस्स समणोवासएणं इमे पंचऽइयारा जाणियव्वा, न समायरियव्वा, तं जहा-तेणाहडे १ तक्करप्पओगे २ विरुद्धरजातिकमणे ३ २० कूडतुल-कूडमाणे ४ तप्पडिरूवगववहारे ५ ॥९॥ १. °क्खाति चू० ॥ २. णातिवातवे चू० ॥ ३. °णवुच्छे मु० आ०॥ ४. कन्चालिए भोमालिए गवालिए कूडसक्खिजं नासावहारे ॥ चू० ॥ ५. भूमा हरिभद्रीयवृत्तेः प्रत्यन्तरे ॥ ६. °सक्खिनं हरिभद्रीयवृत्तेः प्रत्यन्तरे ॥ ७. रहसऽन्भ' हरिभद्रीयवृत्तेः प्राचीनतमप्रत्यन्तरयोः॥ ८. क्खाणे मोसुवएसे सदारमंतभेदे कूड° चू०॥ ९. 'थूलग' इति आ० नास्ति ॥ १०. “सेशब्दो मागधदेशीप्रसिद्धो निपातः तच्छब्दार्थः" हवृ० । से अदिनादाणे मु० आ०॥ ११. थूलादत्ता आ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy