SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ छटुं पञ्चक्खाणऽज्झयणं [सु. ६३. पत्तसम्मत्तस्स समणोषासयस्स आयरणापरूवणा] [६३'. समणोवासओ पुवामेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसंपज्जइ । ५ नो से कप्पइ अजप्पैभिई अन्नउत्थिए वा अन्नउत्थिर्यदेवयाणि वा अन्नउत्थिय परिग्गहियाणि वा चेइयाणि वंदित्तए वा नमंसित्तए वा, पुट्विं अणालत्तएणं आलवित्तए वाँ संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा। नऽन्नत्थ रायाभिओगेणं" गणामिओगेणं बलाभिओगेणं" देवयाभिओगेण" गुरुनिग्गहेणं वित्तीकंतारेणं ॥१॥ [सु. ६४. सम्मत्तसरूवं] [६४" से य सम्मत्ते पसत्थसमत्तमोहणीयकम्माणुवेयणोवसम-खयसमत्थे पसम-संवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते ॥ २॥ [सु. ६५. सम्मत्तस्स अइयारा] [६५. सम्मत्तस्स समणोवासएणं इमे पंचऽइयारा जाणियव्वा, न १५ समायरियव्वा, तं जहा–संका १ कंखा २ वितिगिंछौ ३ परपासंडपसंसा ४ परपासंडसंथवे ५ ॥३॥ [सु. ६६. थूलगपाणाइवायस्स भेयदुगं] [६६. थूलगपााँइवायं समणोवासओ पञ्चक्खाइ। से ये पाणाइवाए १. यद्यपि आवश्यकसूत्रषष्ठाध्ययनस्यादिसूत्रं ९६ तममेवास्ति किन्तु नियुक्ति-भाष्यनिर्दिष्टश्रावकविध्यनुगतानां ६३ तः ९५ पर्यन्तानां सूत्राणां चूर्णौ हरिभद्रीयवृत्तौ च व्याख्यानं वर्तते तेन ६३ तः ९५ पर्यन्तानि सूत्राण्यत्र मूले [ ] एतादृक्कोष्ठके स्वीकृतानि । अस्य षष्ठाध्ययनस्यादिसूत्रनिर्णयविषये दृश्यतां पृ० ३५६ टि० ४॥ २. इतः पूर्व 'तत्थ' इत्यधिकः पाठः मु०-आ० आदर्शयोः ॥ ३. °प्पभितिं चू० ॥ ४. °स्थितदेवताणि चू० ॥ ५. °स्थितपरिग्गहिताणि चू०॥ ६. वा अरिहंतचेइयाणि वा वंदि मु० आ० ॥ ७. वा तेसिं आ० ॥ ८. वा, कल्लाणं मंगलं देवयं चेतियं ति पज्जुवासित्तए वा, तेसिं अस° चू० ॥ ९. दातुं वा अणुप्पदातुं वा चू०॥ १०. योगेणं चू०॥ ११. देवाभि° आ०॥ १२. इदं ६४ तमं सूत्रं मुद्रिते एव, न व्याख्यातमिदं चूर्णि-हरिभद्रीयवृत्त्योः॥ १३. °तिगिच्छा मु०॥ १४. °णातिवातं चू० ॥ १५. °क्खाति। से य पाणातिवाते चू०॥ १६. य इति मु० आ० नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy