SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ४६० सुतादि न तुज्झ भोए चइऊण बुद्धी न तुमं जाणे अणाहस्स नत्थि चरितं सम्मत्तनत्थि नूणं परे लोए न पाहे वा न पक्खओन पुरओ नमी नमेइ अप्पाणं न मे निवारणं अत्थि नय पावपरिक्खेवी नरिंद ! जाई अधमा नराणं न रूव-लावण्ण-विलास हासं न लवेज पुट्ठो सावजं न वा लभेज्जा निउणं सहाय न वि जाणसि वेयमुहं नव मुंडण समो न सयं गिहाई कुग्वेज्जा न संतसे न वारेज्जा न सा ममं वियाणाइ न हु जिणे अज्ज दीसइ न हु पाणवहं अणुजाणे नंदणे सो उपासाए नाउ व णीए वा नाइदूरमणासणे नागो जहा पंकजलावसन्नो नागो व्व बंधणं छेत्ता * नाणसंपन्नयाए णं भंते ! नाणस्स केवलीणं नाणस्स सव्वस्स पगासणाए नाणस्सावरणिज्जं नाणं च दंसणं चेव... एस (तृ० च०) • वीरियं (तृ० च०) "" " " در नाणादुम-लयाइणं नाणा रुइं च छंद च नाणावरणं पंचविहं नाणे जाई भावे नाणेण दंसणेणं च नादंसणिस्स नाणं Jain Education International उत्थं परिसि सुत्तको ४३९ ७१९ १०९३ ९४ ९६२ १८ २८९, ५९५ ५७ ३३९ ४२४ १२४८ २५ १२३९ ९६३ ९८१ १४३९ ६१ १०५९ ३२१ २१६ ६०७ ३४ ३३ ४३६ ४८९ ११६१ १७१७ १२३६ १३४७ १०६७ १०७५ ७०६ ५८० १३४९ १०९९ ८१३ १०९४ सुत्तादि पुट्ठो वारे किंचि नामकम्मं च गोयं च नामकम्मं च दुविहं नामाई वण्ण-रस-गंध नारीसु नो पगिज्झेजा नावा य इति का वृत्ता ? नासीले न विसीले नाहं रमे पक्खिाणि पंजरे वा निग्गंथे पावणे निग्गंथो धितिमंतो निच्चकालsप्पमत्तेणं निचं भीएण तत्थेणं निजहिऊण आहारं निद्दा तहेव पयला निर्द्धधसपरिणामो निम्ममो निरहंकारो नीसंगो वीयरागो "" "" निरद्वगम्मि विरओ निरट्टिया नग्गरूई उ तस्स निरत्थयम्मि विरओ निव्वाणं ति अबाहं ति * निव्वेएणं भंते ! निगु देस निसंते सियाऽमुहरी निस्संकिय निक्कंखिय * निंदणयाए णं भंते ! नयावत्ती अचवले नीलासोगसंकासा नीहरंति मयं पुत्ता नेरइय-तिरिक्खाउं नेरइया सत्तविहा नेव पल्हत्थियं कुजा अइमायाए पाण-भोयणं * नो इत्थीणं इंदियाई मणोहराई * नो इत्थीणं कहं कहेत्ता * नो इत्थीणं कुतरंसि वा * नो इत्थीहिं सद्धिं सन्निसेजागए नो * For Private & Personal Use Only सुत्तको १४ १३४८ १३५८ १३७२ २२७ ९०८ ३३२ ૪૮૨ ७६५ १०२८ ६३१ ६७६ १४५१ १३५० १३९२ ६९४ १४५२ ९२ पा० ७५२ ९२ ९१९ ११०४ १०८० . १०९५ ११०८ १३९७ १३७५ ५६५ १३५७ १६०८ १९ ५१२ [९] ५१२ [५] ५१२ [३] ५१२ [६] ५१२ [४] www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy