SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २४१ . ९५] अट्ठावीसइमं मोक्खमग्गगतीनाम अज्झयणं ___ २४१ १०८८. दव्वाण सव्वभावा सवपमाणेहिं जस्स उवलद्धा । सव्वाहि नयविहीहिं यं वित्थाररुइ त्ति नायव्वो ७ ॥ २४ ॥ १०८९. दसण-नाण-चरिते तव-विणए सैच्चसमिइ-गुत्तीसु। जो किरियामावरुई सो खलु किरियारुई नाम ८॥२५॥ १०९०. अणभिग्गहियकुदिट्ठी संखेवरुइ त्ति होइ नायव्यो । . अविसारओ पवयणे अणभिग्गहिओ य सेसेसु ९॥२६॥ १०९१. जो अस्थिकायधम्म सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइ त्ति नायव्वो १० ॥ २७॥ १०९२. परमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वा वि । वावन्न-कुदंसणवज्जणा य सम्मत्तसदहणा ॥ २८॥ १०९३. नत्थि चरितं सम्मत्तविहूणं, दंसणे उ भइयव्वं । सम्मत्त-चरित्ताई जुगवं, पुव्वं सम्मत्तं ॥ २९॥ १०९४. नादंसणिस्स नाणं, नाणेण विणा न होति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निवाणं ॥३०॥ १०९५. निस्संकिय निक्कंखिय "निवितिगिंछा अमूढदिट्ठी य । उववूह-थिरीकरणे वच्छल्ल-पभावणे अट्ठ॥३१॥ १. “चः समुच्चये" इति पाटी० नेटी० । य इति सं १.शा. आदर्शयोः प्रज्ञापनासूत्रे च नास्ति ॥ २. सव्वस ला २ पण्ण० ॥ ३. नाम सं १ सं २ विना ॥ ४. व पाटी०, तथाच पाटी०-“वस्य चार्थत्वात्" ॥ ५. “सुदृष्टपरमार्थाः-आचार्यादयः तेषां सेवनम्..., इहोत्तरत्र च सूत्रत्वात् स्त्रीलिङ्गनिर्देशः" इति पाटी० ॥ ६. व्यापन्न-कुदर्शनवर्जनं च सम्यक्त्वश्रद्धान. मित्यर्थः ॥ ७. च सं १ ला १ पु. शापा० ॥ ८. हुंति सं २ विना, नवरं होइ सं १॥ ९. मुक्खो ला १ ला २ पु० पा०॥ १०. अमुयस्स सं १ । अमोक्खस्स शा० ने० । अमुक्खस्स ला १ ला २ पु० पा० । “अमुक्तस्य, कर्मणेति गम्यते” इति पाटी० ॥ ११. नेव्वाणं सं १। णेव्वाणं सं २॥ १२. गाथेयं प्रज्ञापनासूत्रे उपलभ्यते, दृश्यता पण्णवणासुत्तं विभाग १ पृ० ४०॥ “निःशङ्कितम्...,...निष्काङ्कितम् , प्राग्वदुभयत्र बिन्दुलोपः” इति पाटी० ॥ १३. निविति० ॥ ३१ ॥ पु० । निन्वितिगिच्छा सं २ ला १ पण्ण० शा० । निम्वितिगिच्छं ला २ पा० ने०॥ १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy