SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २४० ५ उत्तरऽज्झयणाणि [सु० १०८११०८१. भूयत्थेणाहिगया जीवाऽजीवा य पुण्ण पावं च । सहसम्मुइयाऽऽसव-संवरे य रोएँइ उ निसग्गो ॥१७॥ १०८२. जो जिणदिढे भावे चउब्विहे सद्दहाइ सयमेव । ऍमेय नऽन्नह त्ति निसंग्गरुइ ति नायव्वो १॥१८॥ १०८३. एए चेव हुँ भावे उवइढे जो परेण सद्दहइ। छउमत्थेण जिणेण वे उवएसरुइ त्ति नायव्वो २ ॥१९॥ १०८४. राँगो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो" सो खलु आणारुई नामं ३ ॥२०॥ १०८५. जो सुत्तमहिनंतो सुएण ओगाहई उ सम्मत्तं । अंगेण बॉहिरेण व सो सुत्तरुइ ति नायव्वो ४ ॥२१॥ १०८६. एंगेण अणेगाइं पैंयाइं जो पसरई उ सम्मत्तं । उदए व्व तेलबिंदू सो बीयरुइ ति नायव्वो ५ ॥२२॥ १०८७. सो होइ अभिगमरुई सुयनाणं जेणे अत्थओ दिटुं। ऐक्कारस अंगाई पैइण्णगं दिट्ठिवाओ य ६॥ २३ ॥ १. जीवं च पु° पण्ण०; °जीवे तथा जीवा इ पु° पण्णपा० ॥ २. पुण्यमित्यर्थः ॥ ३. °सम्मइया सं १ ने। “सहसम्मुइअ त्ति सोपस्कारत्वात् सूत्रत्वाच्च सहात्मना या सङ्गता मतिः सम्मतिः, कोऽर्थः ? परोपदेशनिरपेक्षतया जातिस्मरणादिरूपया।" पाटी० ॥ ४. संवरो य ने० नेटी० पाटी० पण्ण० विना, नवरं संवरु रो° पा० ॥ ५. रोयइ सं १। रोवेई पण्णपा० ॥ ६. निस्सग्गो ला १ शा० ॥ ७. एमेव ला २ पा० विना। “एमेय त्ति एवमेतत्" इति पाटी० नेटी०॥ ८. य स नि ला २ पु० शा०॥ ९. निस्सग्ग' सं१ ला १ विना॥ १०. उ सं २ पु० शा. पा० ने०॥ ११. य पु०॥ १२. अत्र प्रज्ञापनोपाङ्गसूत्रे आज्ञारुचिस्वरूपनिदर्शिकेत्थं गाथा वर्तते-जो हेउमयाणतो आणाए रोयए पवयणं तु । एमेव णऽण्णह त्ति य एसो भाणारई नाम ३॥ १३. रोइंतो ला १। रोएंतो शा०॥ १४. नाम सं १ सं २ शा० विना ॥ १५. बाहिरेणं सो सं १॥ १६. “एकेन प्रक्रमात् पदेन-जीवादिना, अणेगाई पयाई ति सुब्ब्यत्ययाद् अनेकेषु पदेषु” इति पाटी० नेटी० । एगपएऽणेगाइं पण्ण० ॥॥ १७. पयाइ सं १ सं २॥ १८. तिल्ल° ला १ ला २ पु० पा०॥ १९. जस्स अ° पा० पण्ण०॥ २०. इक्का सं १ सं २ शा० पण्ण० विना ॥ २१. मंगाई ला १ ला २ पु०॥ २२. “जातावेकवचनम्, ततः प्रकीर्णकानि-उत्तराध्ययनादीनि" इति पाटी० नेटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy