SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २३९ २३९ सु० १०६५-८०] अट्ठावीसइमं मोक्खमग्गगतीनामं अज्झयणं १०७३. गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो। भायणं सव्वदव्वाणं नहं ओगाहलक्खणं ॥९॥ १०७४. वत्तणालक्खणो कालो, जीवो उवओगलक्खणो। नोणेण दंसणेणं च सुहेण य दुहेण य ॥१०॥ १०७५. नाणं च दंसणं चेव चरित्तं च तवो तहा। वीरियं उवओगो य एवं जीवस्स लक्खणं ॥११॥ १०७६. संबंधयार उज्जोओ पहा छायाऽऽतवे ति वा । वण्ण-रस-गंध-फासा पोग्गलाणं तु लक्खणं ॥१२॥ १०७७. एकत्तं च पुहत्तं च संखा संठाणमेव य । संजोगा य विभागा य पज्जवाणं तु लक्खणं ॥१३॥ १०७८. जीवाऽजीवा य बंधो य पुण्ण-पावाऽऽसंवा तहा। संवरो निजरा मोक्खो” संतेए तैहिया नव ॥१४॥ १०७९. तहियाणं तु भावाणं सब्भावे उवएसणं । भावेण सद्दहंतस्स सम्मत्तं तं वियाहियं ॥१५॥ १०८०. निसँग्गुवैदेसरुई १-२ आणारुइ ३ सुत्त-बीयरुइ ४.५ मेवें । अभिगम-वित्थाररुई ६-७ किरिया-संखेव-धम्मरुई ८-१०॥१६॥ १५ १. य सं १॥ २. नाणेणं ला १ पा० शा० ने०॥ ३. “शब्दः'अन्धकारः", उभयत्र सूत्रत्वात् सुपो लुक्' इति पाटी० नेटी०॥ ४. °तवे इ ला १ ला २ पु० ने० शा० । तवो ति सं २। तवु त्ति पा०॥ ५. पुरंग सं १ सं २ विना ॥ ६. एगत्तं सं १ विना ॥ ७. संजोगो य विओगो य सं १॥ ८. “पुण्यादीनां च कृतद्वन्द्वानामिह निर्देशः" इति पाटी० नेटी० ॥ ९. °सवो सं १ सं २ शा० विना ॥ १०. मुक्खो ला १ ला २ पु० पा० ॥ ११. “तथ्याः -अवितथाः"इति पाटी०॥ १२. सब्भावोवएसणे। भावेण उ सहहणा सम्मत्तं होति माहियं ॥ १५॥ पाटीपा०॥ १३. °ण य सद्दहणा सम्मत्तं होइ माहियं ॥१५॥ सं १॥ १४. अत आरभ्याष्टाविंशतितमगाथापर्यन्ताः सूत्रगाथाः प्रज्ञापनासूत्रप्रथमपदे उपलभ्यन्ते, दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशित ‘पण्णवणासुत्तं (विभाग १)' ग्रन्थस्य पृ० ३९ । निस्सग्गु ला १ पा०॥ १५. °वएस' सं १ विना ॥ १६. आणरुई ला १ ला २ पु० शा० ॥ १७. मकारोऽत्रालाक्षणिको ज्ञेयः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy