SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ५ - २८ अट्ठावीसइमं माक्खमग्गगतीनामं अज्झयणं १०६५. मोक्खमग्गगई तचं सुणेह जिणभासियं । चउकारणसंजुत्तं नाण-दंसणलक्खणं ॥१॥ १०६६. नाणं च दंसणं चेव चरित्तं च तेवो तहा। एस मैग्गो त्ति पन्नत्तो जिणेहिं वरदंसिहिं ॥ २॥ १०६७. नाणं च दंसणं चेव चरितं च तवो तहा। एयं मग्गमणुप्पत्ता जीवा गच्छंति सोग्गइं ॥३॥ १०६८. तत्थ पंचविहं नाणं सुयं आभिनिबोहियं । ओहीनाणं तइयं मणनाणं च केवलं ॥४॥ १०६९. एवं पंचविहं नाणं दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं नाणं नाणीहिं देसियं ॥५॥ १०७०. गुणाणमासओ दव्वं, एंगदव्वस्सिया गुणा। लक्खणं पजवाणं तुं उँभओ अस्सिया भवे ॥६॥ १०७१. धम्मो अहम्मो आकासं कालो पोग्गल-जंतवो । एस लोगो" ति पन्नत्तो जिणेहिं वरदंसिहिं ॥७॥ १०७२. धम्मो अहम्मो आकासं दव्वं इक्विकमाहियं । अणंताणि य दव्वाणि कालो पोग्गल-जंतवो ॥८॥ १५ १. मुक्ख° ला १ ला २ पु० पा०॥ २. तवं सं १॥ ३. मग्गु सं १ सं २ विना॥ ४. “एय ति एनम्-अनन्तरमुक्तम्" इति नेटी० । “एनमित्यनन्तरमुक्तम्" इति पाटी०। एय मग्ग पा० ने० विना ॥ ५. सोगई सं १। सुग्ग° ला १ ला २ पु० पा०॥ ६. ओहिना सं १ ला २ ने० शापा० । ओहिनाणं तु त° शा० । ओहियनाणं पा०॥ ७. नाणीहि दंसि शा०॥ ८. तेगद सं २ । एकदव्वसिया सं १॥ ९. तु दुहओ सं १॥ १०. “उभयोः-द्वयोः प्राकृतत्वात् , द्रव्यगुणयोराश्रिताः, भवे त्ति भवेयुः" इति पाटी० नेटी०॥ ११. आगासं सं १ विना ॥ १२. “पुद्गलजन्तव इति पुद्गलास्तिकायो जीवास्तिकायः” इति पाटी० नेटी० । पुग्गल° सं १ सं २ विना॥ १३. एसो सं १॥ १४. लोगु ला १ ला २ पु० पा०॥ १५. आगासं सं १ विना॥ १६. सं एगदव्वं वियाहियं । सं १॥ १७. °णि तु दव्वाइं सं १॥ १८. पुग्ग सं १ सं २ विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy