SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ९८] छत्तीसइमं जीवाजीवविभत्तिअज्झयणं १६९२. सागरां अउणतीसं तु उक्कोसेण ठिती भवे । सत्तमम्मि, जहण्णेणं सागरा अट्ठवीसई ॥ २४० ॥ १६९३. तीसं तु सागराई उक्कोसेण ठिती भवे । अट्ठमम्मि, जहन्नेणं सागरों अउणतीसँई ॥ २४१ ॥ १६९४. सागरा एक्कतीसं तु उक्कोसेण ठिती भवे । नवमम्मि, जहन्नेणं तसं सागरोवमा ॥ २४२ ॥ १६९५. तित्तीस सागरीइं उक्कोसेण ठिती भवे । चउसुं पि विजयाईसुं जेहनेणं एगतीसई ॥ २४३ ॥ १६९६. अँजहन्नमैंणुकोसा तित्तीसं सागरोवमा । महाविमाणसव्वङ्के ठिती एसा वियाहिया ॥ २४४ ॥ १६९७. जा चेव येँ आउठिई देवाणं तु वियाहिया । सा तेसिं कायठिई जहन्नमुकोसिया भवे ॥ २४५ ॥ १६९८. अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्म स क देवाणं होजें अंतरं ॥ २४६ ॥" १. राइगुतीसं ने० ॥ २. उ० । सत्त' पु० ला १ ला २ ॥ ३. सई सं १ सं २ विना ॥ ४. उ० राई उण' ने० ॥ ६. सई सं १ विना, या । अट्ठ° ला १ ॥ उक्को० । अट्ठ° पु० ला २ ॥ ५. नवरं सइ सं २ ॥ ७. इक सं १ सं २ विना ॥ ८. उक्को० । नव पु० ला १ ला २ ॥ ९. तीसई पु० शा ० | तीसं सा सं २॥ १०. तेत्तीसा शा० ॥ ११. राऊ उ° पु० पा० ॥ १२. जण्णा एक्कती शापा० ने० । जहण्णा तेक्कती सं २ । जहन्नेणेक्कती शा० । जहन्ना इक्कती° पु० ला १ ला २ ॥ १३. “ अविद्यमानं 'जघन्यम्' इति जघन्यत्वमस्यामित्यजघन्या तथा अविद्यमानम् 'उत्कृष्टम्' इत्युत्कृष्टत्वमस्यामित्यनुत्कृष्टा, अजघन्या चासावनुत्कृष्टा चाजघन्यानुत्कृष्टा, मकारोऽलाक्षणिकः " पाटी० ॥ १४. मणुक्कोसं सं १ शा ० विना ॥ १५. विमाणे स शा० । “ महच्च तद् • विमानं च महाविमानम्, तच्च तत् सर्वार्थ च महाविमा नसर्वार्थम्, तस्मिन् " पाटी० ॥ १६. उ सं १ सं २ ने० विना ॥ १७. तु आहिया ला १ ॥ १८. का० अंतो० । विजढ' पु० ला १ ला २ ॥ १९. अंतमु सं २ ॥ २०. हुज्ज सं १ से २ विना ॥ २१. एतदनन्तरं सं २ प्रताविमे अधिके गाथे समुपलभ्येते—अणंतकाल - मुकोसं वासपुहत्तं जहन्नगं । आण[य] - पाणकयाणं ग (गे) वेज्जाण य अंतरं ॥ संखेजसा - गरुच्छो (को)सं वासपुहत्तं जहण्णगं । अणुरता (तरा)ण देवाणं अंतरं तु वियाहियं ॥ पाइयटी काव्याख्यानुसारेण नेमे गाथे मूलवाचनागते, चूर्णि नेमिचन्द्रीयटी कयोः संक्षिप्तत्वाद् न व्याख्यात एष सन्दर्भस्तयोः ॥ Jain Education International For Private & Personal Use Only ३२५ ५ १० www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy