SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ दसवेयालियसुत्ते [सु० १५११५१. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ६९॥ १५२. उद्देसियं कीयगडं पूईकम्मं च आहडं । अज्झोयर पामिचं मीसजायं च वजए ॥ ७० ॥ १५३. उग्गमं से पुच्छेजा कस्सऽट्ठा ? केण वा कॅडं १ । सोचा "निस्संकियं सुद्धं पडिगाहेज संजए ॥ ७१ ॥ १५४. असणं पाणगं वा वि खाइमं साइमं तहा। पुप्फेसु होज उम्मीसं बीएसु हरिएसु वा ॥ ७२ ॥ १५५. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥७३॥ १५६. असणं पाणगं वा वि खाइमं साइमं तहा । उदगम्भि होज निक्खित्तं उत्तिंग-पणगेसु वा ॥ ७४ ॥ १५७. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ७५॥ १५८. असणं पाणगं वा वि खाइमं साइमं तहा। अँगणिम्मि होज निक्खित्तं तं च संघट्टिया दए ॥ ७६ ॥ १५९. 'तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ७७॥ १६०. असणं पाणगं वा वि खाइमं साइमं तहा। अँगणिम्मि होज निक्खित्तं तं च उस्सक्किया दए ॥ ७८ ॥ १. नास्त्ययं सूत्रश्लोकोऽगस्त्यचूर्णौ वृद्धविवरणे च। तारिसं भत्त° खं २-४॥ २. दितियं खं १-२॥ ३. मीसज्जायं खं २-४ ॥ ४. से य पु वृ०॥ ५. कयं? अचू० ॥ ६. सुच्चा खं २॥ ७. नीसंकितं सुद्धं पडिग्गाहेज्ज अचू०॥ ८. पाणगं चेव खा खं ३-४ जे०॥ ९. पुप्फेहिं होज उम्मिस्सं बीएहिं हरिएहिं वा अचू० वृ०॥ १०. उम्मिस्सं खं २॥ ११. नास्त्ययं सूत्रश्लोको वृद्धविवरणे ॥ १२. या खं १॥ १३. नास्तीदं पूर्वार्द्ध वृद्धविवरणे ॥ १४. तेउम्मि होज खं २ जे. हाटी० ॥ १५. नास्त्ययं सूत्रश्लोकोऽगस्त्यचूर्णौ । तारिसं भत्त खं २-४ ॥ १६. १६० सूत्रश्लोकादारभ्य १७७ सूत्रश्लोकपर्यन्ताष्टादशसूत्रश्लोकस्थाने । जे० अचू० वृद्धविवरणं विना सर्वासु सूत्रप्रतिषु हाटी० च केवलं सूत्रसङ्ग्रहणीपदान्येवोपलभ्यन्ते, तथा हि-एवं उस्सक्किया १ ओसक्किया २ उजालिया ३ पजालिया ४ निवाविया. ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy