SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २१० १० १५ उत्तरऽज्झयणाणि ८६३. पुरिमाणं दुव्विसोझो उ चरिमाणं दुरणुपालओ । कैप्पो मज्झिमगाणं तु सुविसोज्झो' सुपालओ ॥ २७॥' ८६४. 'साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो | अन्नो वि संसओ मज्झं तं मे हसु गोयमा ! ॥ २८ ॥ ८६५. अचेलगो य जो धम्मो जो इमो संतरुत्तरो । देसिओ वद्धर्मांणेण पासेण य मँहामुणी ! ॥ २९ ॥ ८६६. एककज्जपंवन्नाणं विसेसे किं नु कारणं ? | लिंगे दुविहे मेहावी ! कहं विप्पचओ न ते ? ॥ ३० ॥ ' ८६७. तँओ केसिं बुवंतं तु गोयमो इणमब्धवी | 'विन्नाणेणं समागम्म धम्मसाहणमिच्छ्रियं ॥ ३१ ॥ ८६८. पच्चयत्थं च लोगस्स नाणाविहविगप्पणं । जैतत्थं गहणत्थं च लोए लिंगप्पओयणं ॥ ३२ ॥ ८६९. अह भ॑वे पइन्ना उ मोक्खिसन्भूयसाणा । नाणं च दंसणं चेव चैरित्तं चैव निच्छए ॥ ३३ ॥' ८७०. ' साहु गोयमें ! पन्ना ते " छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कैहसु गोयमा ! ॥ ३४ ॥ ८७१. अणेगणं सहस्साणं मज्झे चिट्ठसि गोयमा ! | [ सु० ८६३ Jain Education International तेय ते” अभिगच्छंति कहं ते निज्जिया तुमे ? ॥ ३५ ॥ ' १. कप्पे सं १ ॥ २. सोझे सं १ सं २ ॥ ३. 'लए सं १ । 'लते सं २ ॥ ४. पन्नाए छि शा० विना ॥ ७. " महामुणित्ति पाटीपा० ॥ ५. कहय सं १ ॥ ६. माणेणं सं १ ला १ वयंतं तु शापा० ॥ महामुने ! " इति पाटी० ॥ ८. एगक सं १ विना ॥ एवं बुवाणं तु सं १ विना ॥ ११. ग्रहणं - ज्ञानं तदर्थम् ” इति पाटी० साधनानि ” इति पाटी० टी० ॥ १७. " निश्रयनये" इति पाटी० 'म ! प० ॥ ३४ ॥ ० ॥ २०. छि० ॥ ३४ ॥ ला १ ॥ २१. कहय सं १ ॥ २२. गाण सं १ ला १ पु० विना ॥ २३. " ते इति सूत्रत्वात् त्वाम् " इति पाटी० ॥ ९ ५० । लिंगे ला २ ॥ १०. केसिं १२. “ यात्रा - संयमनिर्वाहस्तदर्थ..., टी० ॥ १३. भवे य प सं १ ॥ १४. “ मोक्षसद्भूत१५. हणे शा० पा० ने० विना ॥ १६. चारितं सं १॥ टी० ॥ १८. साधु सं १ ॥ १९. म० ॥ ३४ ॥ ला २ । For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy