SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ उत्तरऽज्झयणाणि [सु० १६३४१६३४. लोएंगदेसे ते सव्वे, न सव्वत्थ वियाहिया। ऐतो कालविभागं तु तेसिं वोच्छं चउव्विहं ॥१८२ ॥ १६३५. संतई पप्पऽणाईयाँ अपज्जवसिया वि य। ठिई पडुच साईया सपज्जवसिया वि य ॥ १८३॥ १६३६. पलिओवर्मा उ तिन्नि उ उक्कोसेणं वियाहिया। आउठिई थलयराणं, अंतोमुँहुत्तं जैहन्नियों ॥ १८४ ॥ १६३७. पलिओवौ उ तिन्नि उँक्कोसेण वियाहिया । पुवकोडीऍहत्तेणं, अंतोमुहुत्तं ज॑हन्निया ॥१८५॥ १६३८. कायठिई थलयराणं; अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुँहुत्तं जहन्नयं ॥ १८६ ॥ १. लोतेग सं २। लोए. न सव्व०। इत्तो काल. तेसिं वुच्छं ॥ १८२॥ ला २ पु०॥ २. °त्थ० । इत्तो ला १॥ ३. इत्तो पा० ने०॥ ४. तु वोच्छं तेसिं च शा०॥ ५. वुच्छं ला २ पु० पा० ने। बुच्छं ला १॥ ६. पप्प० ॥१८३॥ ला २ पु०॥ ७. °या० गाथा ॥१८३ ॥ ला १॥ ८. °माई उ ति° ला २। °माइं ति° शा० ॥ ९. °ण । भाउ° ला १ ला २ पु०॥ १०. मु० ॥१८४॥ ला १ ला २ पु०॥ ११. जहन्नयं सं १ शा. विना ॥ १२. °निया ॥१८४॥ पुवकोडीपुहत्तेणं अंतोमुहुत्तं जहन्निया। कायठिई थलयराणं, अंतरं तेसिमं भवे ॥१८५॥ कालमणतमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए थलयराणं तु अंतरं ॥ १८६॥ चम्मे उ लोमपक्खी य तइया समुग्गपक्खिया। विययपक्खी य बोधव्वा पक्खिणो य चउम्विहा ॥१८७॥ लोगेगदेसे ते सव्वे न सव्वत्थ वियाहिया। इत्तो कालविभागं तु वोच्छं तोस चउव्विहं ॥ १८८॥ संतई प° (गा० १९०) शा०॥ १३. °माइं ति° ला २॥ १४. उ०। पुव्व ला १ ला २ पु०॥ १५. पुहुत्तं तु अं° पा० ने० ॥ १६. अंतो० ॥१८५॥ ला १ ला २ पु० ॥ १७. जहन्नयं सं १ सं २ शा० विना ॥ १८. मु० ॥ १८६॥ ला १ ला २ पु०॥ १९. °नय । विजढम्मि सए काए थलयराणं तु अंतरं ॥१८६॥ इति षट्पादगाथा सं १-सं २ आदिप्रतिषु । नोपलभ्यते चात्र पाठमेदगते अधिके पञ्चम-षष्ठपादे अनेकासु प्राचीनप्रतिषु। यद्यप्यत्र मूलवाचनास्थित १८६ तः १९० गाथानां पाठ उपयुक्तेष्वष्टस्वप्यादर्शेषु समग्रभावेन नोपलभ्यते तथा कासुचिद् प्राचीनासु हस्तलिखितप्रतिषु मुद्रितावृत्तिषु च मूलवाचनागता १८७ तमी गाथाऽपि न वर्तते किन्तु “पंचिंदियतिरिक्खा उ० (गाथा १७०)" तः “एएसिं वण्णओ० (गा० १९४)" पर्यन्तगाथाविषये “पंचेंदियेत्यादिसूत्राणि पञ्चविंशतिर्व्याख्यातप्रायाणि, नवरं। इति पञ्चविंशतिसूत्रार्थः" इति पाइयटीकानिर्देशेन (अत्र मुद्रितपाइयटीकायां 'पंचविंशति' इत्येनं विशोध्य 'चतुर्विंशति' इत्येवं निर्देशोऽस्ति) तथा "सूत्राणि पञ्चविंशतिः प्रकटान्येव" इति नेमिचन्द्रीयटीकायाः समग्रहस्तलिखितप्रतिगतनिर्देशन चात्र १८७ तमाया गाथाया मौलिकत्वं निश्चीयते (नेमिचन्द्रीयटीकाया मुद्रितावृत्तावेतत्पाठस्थाने केवलं "प्रकटान्येव" इति पाठो वर्तते)। अपिचैतन्मूलवाचनागतः पाठोऽत्रोपयुक्तप्रतिभ्योऽन्यास Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy