SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४६] छत्तीसइमं जीवाजीवविभत्तिअज्झयणं १६३९. एएसिं वण्णओ चेव गंधओ रस - फासओ । ठाणादेओ वा विविहाणाई सहस्ससो ॥ १८७ ॥ १६४०. चम्मे उ लोमपक्खी य तइया समुग्गपक्खी य । विततपक्खी य बोद्धव्वा पक्खिणो य चउव्विहा ॥ १८८ ॥ १६४१. लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया | तो कालविभागं तु तेसिं वोच्छं चउव्विहं ॥ १८९ ॥ १६४२. संतई पेप्पऽणोईयाँ अपज्जवसिया विय। *ठि पहुच साईया सपज्जवसिया विय ॥ १९० ॥ १६४३. पलिओवमस्स भागो असंखेज्जइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहन्निया ॥ १९९ ॥ १६४४. असंखर्भागो पलियस्स उक्कोसेण उ साँहिओ । पुव्वकोडिपुहत्तेणं, अंतोमुहुत्तं जहन्निया ॥ १९२॥ १६४५. कायठिई खहयराणं; अंतरं तेसिमं भवे। कालं अणंतमुक्कासं, 'अंतोमुहुत्तं जहन्नयं ॥ १९३॥ १६४६. ऐएसिं वण्णओ चे गंधओ रस- फासओ । संठाणदेसओ वा वि विहाणाई सहस्ससो ॥ १९४॥ विविधभाण्डागारस्थितासु विक्रमसंवत् ११५९ तः १७३७पर्यन्तं लिखितासु नवसु प्राचीनप्राचीनतमप्रतिषूपलब्धः, आसां प्रतीनां परिचय इत्थम् - १ - ३ संघवी पाट कज्ञानभाण्डागार (पाटण) स्थितास्तिस्रः प्रत्यः क्रमेण विक्रमसंवत् ११५९ वर्षे वैक्रमीयचतुर्दश-पञ्चदशशतकयोश्च लिखिताः, ४–५ श्रीहेमचन्द्राचार्यजैनज्ञानमंदिर (पाटण) - स्थिते द्वे प्रती क्रमेण वैक्रमीयत्रयोदशपञ्चदशशतकथोर्लिखिते, ६ मुनिवर्य श्री पुण्यविजयजीसङ्ग्रह (ला० द० विद्यामन्दिर - अहमदाबाद ) स्थिता वि० सं १६८३ वर्षे लिखता प्रतिः, ७ पं० श्रीमहेन्द्रविमलजीसङ्ग्रह (ला० द० वि०) स्थिता वैक्रमीयसप्तदशशतके लिखिता प्रतिः, ८ ऊजमफोईभण्डार (ला० द० वि०) स्थिता वि० सं० १६६१ वर्षे लिखिता नेमिचन्द्रीयटीकासहितस्योत्तराध्ययनसूत्रस्य प्रतिः, तथा ९ लालभाई दलपतभाईसङ्ग्रह (ला० द० वि०) स्थिता वि० सं० १७३७ वर्षे लिखिताऽवचूरिसहितस्योत्तराध्ययनसूत्रस्य प्रतिः । प्रस्तुतनिर्णयार्थ प्राचीन प्राचीनतमास्त्रयस्त्रिंशत् प्रतयः समवलोकिताः ॥ १. पप्प० ॥ १९० ॥ पु० ला २ ॥ २. 'णातीया सं २ ॥ ३. या० गाथा ॥ १९० ॥ ला १ ॥ ४. ठिवी सं १ सं २ ॥ ५. अंतो० या ॥ १९१ ॥ पु० ला २ ॥ ६. भाग सं २ शा० ॥ ७. साहिया सं १ शा० ॥ ८. अंतो० या ॥ १९२ ॥ पु० ला २ ॥ ९. भ० अंतो० यं ॥ १९३॥ पु० ॥ १०. अंतो० ॥ १९३ ॥ ला १ला २ ॥ ११. तेतेसिं सं २ । एएसिं० ॥ १९४ ॥ पु०ला २ ॥ १२. चेव० गाथा ॥ १९४ ॥ ला १ ॥ १३. संठाणभेयओ सं १ सं २ । संठाणदे शा० ॥ Jain Education International For Private & Personal Use Only ३१९ १० १५ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy