SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १२४ उत्तरऽज्झयणाणि [सु० २७०२७०. घोरांसमं चैइत्ताणं अण्णं पत्थेसि आसमं । इहेव पोसहरओ भवाहि मणुयाहिवा! ॥४२॥ २७१. ऐयमहूँ निसामेत्ता हेऊ-कारणचोइओ। तओ नमी रायरिसी देविंदं इणमब्बवी ॥४३॥ २७२. मासे मासे वे जो बालो कुसग्गेण तु भुंजए। ___ न सो सँक्खायधम्मस्स कलं अग्घइ सोलसिं ॥४४॥ २७३. एंयमढं निसामेत्ता हेऊ-कारणचोइओ। तओ नमिं रायरिसिं देविंदो इणमब्बवी ॥४५॥ २७४. हिरण्णं सुवणं मणि-मुत्तं कसं दूसं च वाहणं । "कोसं वड्ढावइत्ताणं तओ गच्छसि खत्तिया ! ॥ ४६॥ २७५. ऍयमढे निसामेत्ता हेऊ-कारणचोइओ । . तओ नमी रायरिसी देविंदं" इणमब्बवी ॥४७॥ २७६. सुवण्ण-रुप्पस्स उँ पव्वया भवे सिया हु केलाससमा अँसंखया । . नरस्स लुद्धस्स न तेहिं किंचि इच्छा हु आगाससमा अणतिया॥४८॥ २७७. पुढवी साली जवा चेव हिरणं पेंसुभिस्सहै। पडिपुण्णं नालमेगस्स ईई विज्जा तवं चरे॥४९॥ १५ १. "घोराश्रमः-गार्हस्थ्यम्" इति पाटी० नेटी०॥ २. जहित्ताणं पाटीपा० ॥ ३, ९. एयमटुं० । तमो० सं १। एयमटुं० । तमो ला २। एयम०। तो पु०। एय० । तओ ला १॥ ४. °द० ॥ ४३ ॥ ला २ । 'दं इ० ॥४३॥ ला १॥ ५. य सं २॥ ६. कुसग्गेणं सं १ सं २ शा० विना ॥ ७. भुंजइ सं १ पा० । भुंजई ला १ पु० ॥ ८. स्वाख्यातधर्मस्य-सुत्रु आख्यातधर्मस्य इत्यर्थः । सुक्खा पा० ने। सुयक्खा' ला १ ला २ पु० । सुयक्खायस्स धम्मस्स शापा० ॥ १०. दो० ॥४५॥ ला १ ला २॥ ११. “हिरण्यं-रजतम् , शोभनवर्ण सुवर्णम्" इति चूर्णिः। “हिरण्यं-स्वर्णम् , सुवर्ण-शोभनवणे विशिष्टवर्णिकमित्यर्थः; यद्वा हिरण्यं-घटितस्वर्णम् , इतरत् तु सुवर्णम्” इति पाटी० ॥ १२. दूसं सवाहणं चू० पाटीपा०॥ १३. कोसं च वड्ढइत्ता पा०॥ १४. एयमटुं। तो० ॥४७॥ सं १। एयम। तभो ला २ पु० । एय०। तभो ला १॥ १५. दं० ॥४७॥ ला २। °दं इ० ॥४७॥ ला १॥ १६. य ला १ ला २ पु०॥ १७. असंखा । सं १॥ १८. न तेण किंचि पाटीपा०॥ १९. अर्णतया पा०॥ २०. पसुभि सह सं २॥ २१. °ह। सव्वं तं नाल° पाटीपा०॥ २२. इई सं १। इति विचिं तवं सं २, इति विचिंता तवं संरसं० । “इति-एतत् श्लोकद्वयोक्तम्, विज त्ति सूत्रत्वाद् विदित्वा" इति पाटी० नेटी०; “यद्वा इतीत्यस्माद्धेतोः; विद्वान्पण्डितः" इति पाटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy