________________
॥ णमो त्यु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ॥
अणेयथेरभगवंघिरइयाणि उत्तरऽज्झयणाणि
पढमं विणयसुयऽज्झयणं १. संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो ।
विणयं पांउकरिस्सामि आँणुपुल्विं सुणेह मे ॥१॥ २. आँणानिदेसकरे गुरूणमुववायकारए। .
इंगियोंकारसंपन्ने से विणीएं ति कुंचई ॥ २ ॥ ३. आणाऽनिद्देसकरे गुरूणमणुववायकारए ।
पंडणीए अंसंबुद्धे अविणीए ति वुचई ॥३॥
१. अत्रोपयुक्तेष्वादशेषु ग्रन्थारम्भे इत्थं लेखकलिखितो मङ्गलपाठः-नमः सर्वज्ञाय ॥ नमो सुयदेवयाए ॥ सं १ । नमो वीतरागाय ॥ सं २ । नमः सिद्धेभ्यः ॥ पु० । श्रीसूरसुंदरसूरि[? भ्यो नमः] ॥ ला १ । अहं ॥ ला २ । ह. पा० ने० शा० आदर्शाना लेखकमङ्गलं नोल्लिखितं तत्तदादर्शपाठभेदनिदर्शकैः ॥ २. पाओक° सं १ । पायोकरेस्सामि चू०, 'प्रादुःप्रकाशने,......तथा पादोकरणं दुविहं' इति प्राचीनतमहस्तलिखितचूर्णादर्शव्याख्यायाम् ॥ ३. आणुपुव्वी चू०, आणुपुचि चूपा०, तथा च चूणिः-'आणुपुन्वी सुणेह मे आनुपूर्वी-अनुक्रमः परिपाटीत्यर्थः, यथोपदिष्टं यथाकार्य यथाक्रमसो(शो) वा तथा । पठ्यते च आणुपुग्विं सुणेह मे' । अत्र पाइयटीका त्वित्थम् –“आनुपूर्वी-क्रमः परिपाटीति यावत् तया, द्वितीया तु 'छन्दोवत् सूत्राणि' इति न्यायतः 'छान्दसत्वे सुपा सुपो भवन्ति' इति वचनात् तृतीयार्थे" ॥ ४. माणानिदेसयरे सं २। पाइयटीकायां 'आणानिद्देसकरे' इति पाठं व्याख्याय 'आणानिद्देसयरे' इत्येतस्येत्थं व्याख्या-'आज्ञानिर्देशेन वा तरति भवाम्भोधिमित्याज्ञानिर्देशतरः, इत्यादयोऽनन्तगमपर्यायत्वाद् भगवद्वचनस्य व्याख्यामेदाः सम्भवन्तोऽपि......न प्रतिसूत्रं प्रदर्शन्ते ॥ ५. °यागार सं १ चू० विना ॥ ६. विणीइ त्ति ला १ ला २ ने० । विणीय त्ति पु० ॥ ७. बुच्चइ सं १ पा० शापा० ॥ ८. °सयरे सं २ शापा० । सगरे शापा०॥ ९. पडिणीए सं १ सं २ शा० विना चूर्णौ च ॥ १० असंबद्धे पु० ॥ ११. अविणीइ त्ति पु० ॥ १२. वुश्चइ सं १ पु० पा० शापा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org