SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः ४४८ ४४९-५१ ४५२-६८ ४५२ ४५३-६१ ४६२-६८ ४६९-७० ४७१-७२ ४७३-७४ ४७५-७७ ४७८-७९ ४८०-८४ ४८५-८६ ४८७ दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः पृष्टाङ्काः स्यागश्रद्धापालनोपदेशः। भाचारप्रणिधिफलनीरूपणम् । नवमस्य विनयसमाधिनामाध्ययनस्य प्रथमोद्देशकः ६२-६३ विनयाग्राहिणो हानिः। विविधोदाहरणनिर्देशपूर्वकं विस्तरतो गुरुहेलनादोषप्ररूपणम् । ६२-६३ गुरुविनयप्ररूपणम् , गुरुमहत्त्वम् , गुर्वाराधनाफलं च । नवमस्य विनयसमाधिनामाध्ययनस्य द्वितीयोद्देशकः ६४-६६ वृक्षोपमया विनयमाहात्म्यकथनम्। अविनयिनो दोषाः। हय-गजोदाहरणेन अविनय-विनयदोष-गुणनिरूपणम् । ६४ नर-नायुदाहरणेन , ६४-६५ देव-यक्ष-गुह्यकोदाहरणेन , लौकिककलागुरूदाहरणेन लोकोत्तरगुरुविनयकरणनिरूपणम् । कायविनय-वाग्विनयरूपविनयोपायप्ररूपणम् । दुर्बुद्धिशिष्यविनयस्वरूपम् । गुर्वनुकूलविनयस्वरूपम्। अविनीत-विनीतयोर्विपत्ति-सम्पत्तिप्राप्तिनिरूपणम् । अविनीतफलम्। विनीतफलकथनपूर्वकमुद्देशकोपसंहारः । नवमस्य विनयसमाधिनामाध्ययनस्य तृतीयोद्देशकः ६६-६८ विविधैः प्रकारौवनीतस्य पूज्यत्वनिर्देशः। ६६-६८ विनीतमुद्दिश्यानुक्रमेण सिद्धिप्राप्तिनिरूपणम् । नवमस्य विनयसमाधिनामाध्ययनस्य चतुर्थोद्देशकः ६८-७१ विनयसमाधिस्थानचतुष्कनिरूपणम, तनिषेविणो जितेन्द्रियत्वं च। ६८-६९ भेदचतुष्ककथनपूर्वकं विनयसमाधिस्थाननिरूपणम् । श्रुतसमाधिस्थाननिरूपणम् । ६९-७० तपःसमाधिस्थाननिरूपणम् । आचारसमाधिस्थाननिरूपणम्। चतुर्विधसमाधिस्थानफलनिरूपणम् । दशमं सभिक्षुनामाध्ययनम् ७२-७४ "यः सर्वयागानन्तरम् अवगततीर्थकरा दिवचनः सर्वकालमविप्रसन्नचित्तो नार्यवशः सर्वत्यागधर्मे स्थिरः पृथ्वीकाय-अपफाय-तेजस्काय-वायुकाय ४८९ ४९१ ४९२-५०६ ४९२-५०५ ५०७-२० ५०७-१० ५११-१२ ५१३-१४ ५१७-१८ ५१९-२० ५२१-४१ ५२१-४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy