SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः ५४१ ५४२-५९ ५४२ ५४३ ५४४-४९ ५५० ५५१-५२ ५५३-५५ ५५६-५९ ५६०-७५ ५६० ५६१-६२ ५६३-७४ ५७५ Jain Education International दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः वनस्पतिकायाविराधको बीजविवर्जकः सचित्तपरिहारी त्रसकायाविराधक औदेशिक परिहारी पचनक्रियावर्जक आत्मतुल्य षट्का यमन्ता पञ्च महाव्रतसेवी पञ्चासवसंवृतः कषायचतुष्कपरिहारी ध्रुवयोग्यकिञ्चनो गृहियोगवर्जकः सम्यग्दष्टिरमूढो ज्ञान- तपः संयमा स्तित्वश्रद्धस्तपश्चरणप्रणष्टपापकर्मा मनो- वाक्- कायसंवृतोऽशनाद्यसश्चिधिकरो निमन्त्रितसाधर्मिक भोजी स्वाध्यायरतः कलहप्रतिबद्धकथाकथनवर्जी अक्रोधी निभृतेन्द्रियः प्रशान्तः संयमयोगयुक्त उपशान्त उचितादर इन्द्रियदुःखसह आक्रोश - प्रहार - तर्जनासहो भैरवभयादिस्थानसमसुख-दुःखः प्रतिमाप्रतिपन्नो निर्भयो विविधगुणतपोरतः शरीरानभिकाङ्क्षः सर्वदादेहविभूषा त्यागी पृथ्वीवत्सहनशीलोsनिदानोऽकुतूहली परीषहजेता भात्मोद्धारको जन्म-मरणभयज्ञाता तपोरतो हस्त-पाद- वाक्संयतः संयतेन्द्रियोऽध्यात्मरतः सुसमाहितात्मा सूत्रार्थज्ञाताऽमूच्छोंऽगृद्धोऽज्ञातोन्छः संयमासारतापादकदोषरहितः क्रय-विक्रय सन्निधिविरतोऽपगतसर्वसङ्गोऽलोलो रसामृद्ध उञ्छचारी जीवितानभिकाङ्क्ष ऋद्धि-सत्कार- पूजन परिहारी स्थितात्माऽमायः परपरिभव-स्वोत्कर्षरहितो जातिमद- रूपमद-लाभमद - श्रुतमदादिवर्जको धर्मध्यानरत आर्य पद प्रवेदी महामुनिर्धर्मस्थितो धर्मस्थापकः कुशीललिङ्गवर्जकोsहासः स भिक्षुः " इति विस्तरतो निर्ग्रन्थस्वरूपवर्णनम् । भिक्षुभावस्य फलम् | प्रथमा रतिवाक्यचूडा-एकादशमध्ययनम् उत्पन्न दुःखस्य संगमेऽरतिसमापन्नचित्तस्य संयमं त्यक्तुमनसो भिक्षोः संयमत्यागपूर्वं संयम स्थैर्यार्थं समालोचितव्याष्टादशस्थाननिरूपणम् । संयमत्यागिन आगामिकालाऽज्ञानम् । संमत्यागिनो विविधोदाहरणपूर्वकं पश्चात्तापनिरूपणम् । संयमत्यागिनः परितापः । संयमं त्यक्तुकामं प्रति संयमस्थिरीकरणोपदेशः । भ्रष्टशीलस्यैहिकामुष्मिका दोषाः । संयम स्थिरीकरणोपदेशः । द्वितीया चूलिकाचूडा-द्वादशमध्ययनम् द्वितीयचूडामरूपणप्रतिज्ञा । अनुकूल विषयादिसेवन- त्यागस्वरूपप्ररूपणम् । भिक्षु भावसाधकचर्यायाः फलनिरूपणपूर्वकं विस्तरतो निरूपणम् । उपदेशसर्वस्व निरूपणम् । For Private & Personal Use Only ६५ पृष्ठाङ्काः ७२-७४ ७४ ७५--७८ ७५ ७६ ७६ ७७ ७७ ७७ ७७-७८ ७९-८१ ७९ ७९ ७९-८० ८१ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy