SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३४१ २६] चउत्थं पडिक्कमणऽज्झयणं २६. पडिक्कमामि सत्तहिं भयहाणेहिं, अट्ठहिं मयट्ठाणेहिं, नवहिं बंभचेरगुत्तीहिं, दसविहे समणधम्मे, एक्कारसहिं उवासगपडिमाहिं, बारसहिं भिक्खुपडिमाहिं, तेरसहिं किरियाठाणेहिं, चोईसहिं भूयग्गामेहिं, पन्नरसहिं परमाहम्मिएहिं, सोलॅसहिं गाहासोलसएहिं, सत्तरसविहे संजमे, अट्ठारसविहे अबंभे, एगूणवीसाए णायज्झयणेहिं, वीसाए असमाहिट्ठाणेहिं, एकवीसाए सबलेहिं, बावीसाए परीसहेहिं, तेवीसाए ५ सूयगडऽज्झयणेहिं, चउवीसाए देवेहिं, पंचवीसाए भावणाहिं, छब्बीसाए दसाकप्प-ववहाराणं उद्देसणकालेहिं, सत्तावीसतिविहे अणगारचरिते, अट्ठावीसइविहे आयारपकप्पे, एगूणतीसाए पावसुयपसंगेहिं, तीसाए मोहणीयठाणेहिं, एगतीसाए सिद्धाइगुणेहिं, बत्तीसाए जोगसंगहेहिं, तेत्तीसाए आसायणाहिं - अरहंताणं आँसायणाए १ सिद्धाणं आसायणाए २ आयरियाणं आसाँयणाए ३ उवज्झायाणं आसौं- १० यणाए ४ साहूणं आसाँयणाए ५ साहुणीणं आसाँयाँए ६ सावगाणं आसायणाए ७ साविगाणं आसायणाए ८ देवाणं आसायणाए ९ देवीणं आसायणाए १० इहलोगस्सासायणाए ११ परलोगस्स आसायणाए १२ केवलिपन्नत्तस्स धम्मस्स आसायणाए १३ सदेवमणुयासुरस्स लोगस्स आसायणाए १४ सव्वपाण-भूयजीव-सत्ताणं आसायणाए १५ कालस्स आसायणाए १६ सुयस्स आसायणाए १५ १७ सुयदेवयाए आसायणाए १८ वायणायरियस्स आसायणाए १९ जं वाइद्धं २० वच्चामेलियं २१ हीणक्खरियं २२ अच्चक्खरियं २३ पर्यंहीणं २४ विणयहीणं २५ घोसहीणं २६ जोगहीणं २७ सुटु दिन्नं २८ दुखू पडिच्छियं २९ अकाले कओ सज्झाओ ३० काले न कओ सज्झाओ ३१ असज्झाइए सज्झाइयं ३२ सज्झाइए न सज्झाईयं ३३, तस्स मिच्छा मि दुक्कडं ॥१६॥ २० १. मदट्ठा चू० ॥ २. “अण्णे पुण एत्थ चोद्दस गुणट्ठाणाणि वि पण्णवेंति, जतो एतेसु वि भूतग्गामा वति त्ति।" चू० । हरिभद्रीयवृत्तावप्यत्र सङ्ग्रहणीगाथामनुसृत्य चतुर्दश गुणस्थानान्यपि व्याख्यातानि सन्ति । चउदसहिं आ०॥ ३. माधम्मि चू०॥ ४. सोलससु गाधासोलसस, सत्त चू०॥ ५. सविधे असंजमे, अट्रा आ० ०. तथा च चर्णिः-संजमोसमणधम्मो पुव्वं भणितो, अहवा जधा ओहनिज्जुत्तीए । तव्विवरीतो असंजमो। तत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्कडं ति"॥ ६. एगवी आ०॥ ७. सातणा चू०॥ ८.णाए ६ एवं सावयाणं० ७ सावियाणं० ८ देवाणं० ९ देवीणं० १० इहलोगस्ल० ११ परलोगस्स० १२ केवलिपन्नत्तस्स धम्मस्स० १३ सदेवमणुयासुरस्त लोगस्स० १४ सव्वपाण-भूत-जीव-सत्ताणं० १५ कालस्स०१६ सतस्स०१७ सतदेवताए०१८ वायणायरियस्त. १९ वाइद्धं २० च०॥ ९. क्खरं आ०॥ १०. यहीणं २४ घोसहीणं २५ जोगहीणं २६ विणयहीणं २७ सुटु चू० ॥ ११. ज्झाए मु० आ०॥ १२. °इयं ति ॥ १६ ॥ चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy