SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ १९] anarasi मियापुत्तिजं अज्झयणं ६१२. 'देवलोगां चुओ संतो माणुसं भवमागओ । सैंणणाणे समुप्पन्ने जाई सरइ पुराणियं ॥ ८ ॥ ६१३. जाईसरणे समुप्पन्ने मियापुत्ते हिड्दिए । सरई पोराणियं जाईं सामण्णं च पुराकयं ॥ ९ ॥ ६१४. विसंएहिं अरजंतो रज्जंतो संजमम्मि य । अम्मा-पियरं उवागम्म इमं वयणमब्बवी ॥ १० ॥ ६१५. सुयाणि मे पंच महव्वयाणि नरएसु दुक्खं च तिरिक्खजोणिसुं । निव्विण्णकामो मि महण्णवाओ अणुजाणह पव्वइस्सीमो अम्मो ! ॥ ११ ॥ ६१६. अम्म ! तीय ! मैं भोगा भुत्ता विसफलोवमा । पच्छा कडुयविवागा अणुबंध हावा ॥ १२ ॥ ६१७. इमं सरीरं अणिचं असुइं असुइसंभवं । असासयावासमिणं दुक्खकेसाण भायणं ॥ १३ ॥ ६१८. असासए सरीरम्मि रई नोवलभामहं । पच्छा पुरा वँ चइयव्वे फेणबुब्बुयसन्निभे ॥ १४॥ ६१९. माणुसत्ते असारम्मि वाही - रोगाण आलए । जरा-मरणघत्थम्मि खणं पिन रेंमामहं ॥ १५ ॥ १. नास्त्ययमष्टमः श्लोकः सं २ शा ० ने० आदर्शेषु, पा० आदर्शे च प्रक्षिप्तत्वेन स्वीकृतोऽयं सूत्रश्लोकः । श्लोकस्यास्य व्याख्या पाटी० - नेटीक्योर्नोपलभ्यते, परं सम्भाव्यतेऽत्र यद् अव्याख्याताऽन्यसुगमसूत्रश्लोकवदसावपि न व्याख्यातो भवेत् पाटी० - नेटीक्योः । अपिच सूत्र श्लोकस्यास्यैकं पदं चूर्णिकृता व्याख्यातं तेन तथा प्राचीन - प्राचीनतमबहुसङ्ख्यसूत्रादर्शोपलम्भाचैष श्लोको मूलवाचनायां स्वीकृतोऽस्माभिः ॥ २. 'लोग' ला १ ला २ पु० पा० ॥ ३. “ सन्निणाणमिति संज्ञिनः ज्ञानंमतिज्ञानम्, तत् समुत्पन्नम्, जातिस्मरणमित्यर्थः ” इति चूर्णिः ।। ४. जाईसरण पुराणयं ला १ ला २ पु० पा० ॥ ५. महाजसे । स सं १ ॥ ६. पुराणयं सं १ ॥ ७ “ विसएहिं ति सुब्व्यत्ययाद् विषयेषु ” इति पाटी० । विसएस अ शापा० पा० ॥ ८. रमुवा शा० ॥ ९. सुणियाणि शापा० ॥ १०. जोणिए सं १ ॥ ११. स्लामि सं १ सं २ विना, पाटी० प्राचीनादर्शे तु 'स्लामो इत्येव पाठः ॥ १२. तातो ! सं १ ॥ १३. मते सं २ ॥ १४. नोपल सं १ ॥ १५. महे शापा० ॥ १६. पच्छा पुरा व जहितब्वे चू० ॥ १७. य ने०, वा नेटी० ॥ १८. आलते सं २ ॥ १९. रमामि हं सं २ ॥ १२ Jain Education International For Private & Personal Use Only १७७ १० १५ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy