SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ एगूणवीसइमं मियापुत्तिजं अज्झयणं ६०५. सुग्गीवे नगरे रम्मे काणणुजाणसोहिए । राया बलभद्दे ति मिया तस्सऽग्गमाहिसी ॥१॥ ६०६. तेसिं पुत्ते बलसिरी मियापुत्ते त्ति विस्सुए । अम्मा-पितीणं दइए जुवराया दमीसरे ॥२॥ ६०७. नंदणे सो उ पासाए कीलँए सह इथिहिं । 'देवो दोगुंदुगो चेव निचं मुइयमाणसो ॥३॥ ६०८. मणि-रयणकोट्टिमतले पासायालोयणे ठिओ। आलोएंइ नगरस्स चउक्क-तिय-चचरे ॥४॥ ६०९. अह तत्थ अइच्छंतं पासई सैमण संजयं ।। तव-नियम-संजमधरं सीलड्ढं गुंणआगरं ॥५॥ ६१०. तं देहँती मियापुत्ते दिट्ठीए अनमिसाए उ। कहिं मन्नेरिसं रूवं दिट्टपुव्वं मए पुरा ? ॥६॥ १५६११. साहस्स दरिसणे तस्स अज्झवसाणम्मि सोहणे । मोहं गयस्स संतस्स जाईसरणं समुप्पन्नं ॥७॥ १. अध्ययनस्यास्यादितस्त्रयोदशसूत्रश्लोकान्तर्गतानि यानि सूत्रपदानि चूर्णौ व्याख्यातानि तान्यत्र टिप्पण्यां यथास्थाने निर्दिष्टान्यस्माभिः, चतुर्दशसूत्रश्लोकादारभ्यासमाप्तिमेतदध्ययनं सुगमत्वान्न व्याख्यातं चर्णिकद्धिः। पाइयटीका-नेमिचन्द्रीयटीकयोरप्येतदध्ययनगतानेकसत्रश्लोकसत्रपदानि सुगमानि निर्दिष्टानि ॥२. नयरे सं १ विना ॥३. भद्द त्ति ला १ ला २ पु० पा० । भद्दि त्ति शा०, भहो त्ति शापा० । भद्दो तत्थ मिया ने० ॥ ४. वीसुए सं १ ॥ ५. °पिऊण सं १ विना, नवरं °पिऊणं पाटी० ॥ ६. जुगरा सं १ ॥ ७. उपगंदमाणे पासाए इति चूर्णिपाठसम्भवः, तथाच चूर्णिः- “उण्णंदमाण इति टुणदि समृद्धौ, हृदयेन तुष्टिं वहमानो भोगसमृद्धया" ।। ८. कीलई सं १ ।। ९. देवे दोगुंदगे शा०। देवो दोगुंदगो पा० पाटी०, पाटी प्राचीनतमादर्शेऽत्र दोगुंदुगो इत्युपलभ्यते। व्याख्यातं च दोगुंदुगो इति सूत्रपदं चूर्णौ ॥ १०. लोय. पट्टि शा० । लोअणहिला १। °लोयट्टि ला २॥११. आलोतेइ सं २॥ १२. श्रमणमित्यर्थः । समणं सुविहियं । सं १॥ १३. गुणमाग सं१ । गुणसायरं शापा० ॥ १४. “देहति-पश्यति" इति चूर्णिः । पेहई पा. पाटी०, परं पाटी०प्राचीनतमादर्शेऽत्र समग्रसूत्रादर्शानुसारि देहई इति सूत्रपदमुपलभ्यते ॥ १५. अणमि सं २ ला १ पाटी० । अणिमि सं १ सं २ ला १ विना॥ १६. सोभणे। मुच्छं गए समासत्थे जाई सरइ पुराणियं ॥ ७ ॥ सं १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy