SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ८१] पंचवीसइमं जन्नइज्जं अज्झयणं ९७६. चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुं । न गेहेति अदत्तं जे तं वयं बूम माहणं ॥ २४ ॥ ९७७. दिव्व-माणुस-तेरिच्छं जो न सेवेंइ मेहुणं । मणसा काय-वक्केणं तं वयं बूम माहणं ॥ २५ ॥ ९७८. जहा पोमं जले जायं नोवलिप्पइ वारिणा । एवं अंलित्त कामेहिं तं" वयं बूम मौहणं ॥ २६ ॥ ९७९. अँलोलुयं मुहजीवी अणगारं अकिंचणं । असंसत्तं गिहॅत्थेसु तं" वयं बूम माँहणं ॥ २७ ॥ [हित्ता पुव्वसंजोगं नोइसंगे य बंधवे । जो न सज्जइ एहिं तं वयं बूम मौहणं ॥ ] ९८०. पैसुबंधा सव्ववेदी जठ्ठे च पावकम्मुणा । न तं तयंति दुस्सीलं कॅम्माणि बलवति ॥ २८ ॥ ९८१ . न वि मुंडिएण समणो, न ओंकारेण बंभणो । न मुणी रण्णवासेणं, कुसचीरेणें न तावसो ॥ २९ ॥ Jain Education International ॥ 1 ce १. बहुं । अदत्तं न गेण्हई जो उ तं सं १ ॥ २. गिन्हाइ शा० ॥ ३. जो ला २ पा० ने० ॥ ४. वं० ॥ ला १ । तं वयं० ॥ पु० । तं वयं बू० ॥ ला २ ॥ ५. बंभणं सं १ ॥ ६. सेवए ला २ । ७. तं० ला १ । तं व० ॥ पु० । तं वयं० ॥ ला २ ॥ ८. बंभणं सं १ ॥ ९. पउमं सं १ ॥ १०. “ अलित्त त्ति अलिप्तः" इति पाटी० । अलित्तं शा० पा० ने० नेटी ० ॥ ११. ० ॥ ला १ । तं वयं० ॥ पु० । तं वयं बू० ॥ ला २ ॥ १२. बंभणं सं १ ॥ १३. भालोलुयं सुहाजीविं शा० ॥ १४. " मुहाजीवि त्ति सुब्व्यत्ययाद् मुधाजीविनम्अज्ञातोञ्छमात्रवृत्तिम्” इति पाटी० । मुहाजीविं शापा० पा० ने० पाटीपा० ॥ १५. “ गृहस्थैः, तृतीयार्थे सप्तमी, विषयसप्तमी वा" इति पाटी० । गिहत्थेहिं पा० ने० ॥ १६. तं० ॥ ला १ । तं वयं ० ॥ ला २ पु० ॥ १७. बंभणं सं १ ॥ १८. अयं 'जहित्ता ० ' ' इति श्लोकः पाइयटीकायां नेमिचन्द्रीयटीकायां च 'अलोलुयं ० (सू० २७) ' इत्येतस्य सूत्रश्लोकस्य पाठान्तरत्वेन निर्दिष्टो व्याख्यातश्च सं १ - सं २ संज्ञक प्राचीन प्रत्योरयं श्लोक उपलभ्यते, अतो वाचक- पाठकसुविधार्थमयं श्लोको मूलवाचनायां प्रस्थापितः, किन्तु सूत्रश्लोकक्रमाङ्के नादृतः ; नास्त्ययं च श्लोको ला १ ला २ पु० पा० आदर्शेषु । 'चहत्ता पुव्व सं २ ॥ १९. नायसं सं २ ॥ २०. एएसुं सं २ शापा० ने० । भोगेसुं शा० । भोएहिं पाटी० ॥ २१. बंभणं सं १ ॥ २२. पसुबद्धा पाटीपा० ॥ २३. वेया सं १ विना ॥ २४. ताएंति सं २ । ताएइ सं १ ॥ २६. 'लवंति हि शा० ॥ २७. रेण ता सं २ ला २ पु० शा० ने० पाटी० २५. कम्माई सं १ ॥ टी० ॥ १५ २२५ For Private & Personal Use Only १० www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy