SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १४० १० १५ उत्तरऽज्झयणाणि [ सु० ३९१ ३९१. पुव्विं च इण्हि च अणागयं च मणप्पओसो नैं मे अत्थि कोई | जक्खों हु वेयावडियं करेंति तम्हा हु ऐए निहया कुमारा ॥ ३२ ॥ ३९२. अत्थं च धम्मं च वियाणमाणा तुब्भे नैं वि कुप्पह भूइपन्ना । तुब्भं तु पाए सरणं उवेमो समागया सव्वजणेण अम्हे ॥ ३३ ॥ ३९३. अँच्चेमो ते महाभाग ! न ते किंचि, न अच्चिमो । भुंजाहि सालिमं कूरं नाणावंजणसंजुयं ॥ ३४ ॥ ३९४. इमं च में अत्थि पभूयमण्णं तं भुंर्जंसू अम्ह अणुग्गहट्ठा । बाढं ति पडिच्छेइ भत्त-पाणं मासस्स ऊ पारणए महप्पा ३५॥ ३९५. तेंहियं गंधोदय-पुप्फवासं दिव्वा तहिं वसुहारों य बुट्ठा । पहयाओ दुदुहीओ सुरेहिं आगासे अहोदाणं च घुई ॥ ३६ ॥ ३९६. सक्खं खु दीसईँ तँवोविसेसो न दीसई जाईविसेसो कोई । सोवागपुंत्तं हरिएससाहुं जैस्सेरिसा इड्ढि महाणुभागा ॥ ३७ ॥ ३९७. किं माहणा ! जोइसमारभंता उदएण सोहिं बहिया विमग्गेहा ? । जं मग्गहा बाहिरियं विसोहिं न तं सुदिट्ठे कुसला वयंति ॥ ३८ ॥ ३९८. कुसं च जैवं तण-कट्ठमरिंग सायं च पायं उदगं फुर्सता । पाणाईं भूयाई विहेडयंता भुज्जो वि मंदा! पॅकरेह पावं ॥ ३९ ॥ ३९९. कहं चँरे भिक्खु ! वयं जयामो पवाई कम्माई पैणुलयामो ? । अक्खाहि णे संजय ! जक्खपूइया ! कहं सुजद्वं कुसला वयंति ? ॥४०॥ १. पुवि च पच्छा व तहेव मज्झे मण° चू० पाटीपा० ॥ २. शा० ने० ॥ ३. न मे कोइ अस्थि । ज सं १ शापा० ॥ ४. 'क्खा मे वे चू० ॥ ५. एएहि हया शापा० ॥ ६. न य कु सं ह० विना ॥ ८. भागा ! सं १ ह० शा ० विना ॥ ९. णे सं भुंजभो ह० ॥ ११. च्छाई अन्न-पाणं सं १ शापा० ॥ १४. रा पबुट्ठा सं १ ॥ १५. पतोसो सं १ । पदोसो क्खा हु मे वे सं १६० । १ ह० ॥ ७ अच्छेमु सं १ २ ॥ १०. • भुंजऊ सं १ । ॥ १३. तहिं तु व या दु° ला १ ला २ पु० पा० ॥ १६. दीसंति १० । दिति चूप्र० ॥ १७. तवप्पसाओ न चूर्णिपाठसम्भवः ॥ १८. इविसेस ला २ ह० शा० पा० ने० ॥ १९. कोइ सं १ सं २ ह० ॥ २०. पुत्तो हरिएससाहू ज° पाटी०, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ २१. जंसेरिसा ह० ॥ २२. 'गह शा० ॥ २३. सुदट्ठे ह० । सुइद्धं शा० ॥ २४. जूयं सं १ ॥ २५. पगरेह शा० ॥ २६. चरेमहि इत्यर्थः॥ २७. “ यजाम: - यागं कुर्मः" इति पाटी० नेटी० ॥ २८. पावाणि कम्माणि पणोयमाणो ह० । पावाइ कम्माइ पुणोल्ल शा० ॥ २९. पणोल सं २ ॥ Jain Education International १२. तहियं च गं सं १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy