________________
२५०
५.
१०
उत्तरऽज्झणाण
[ सु० ११३२ -
११३२. अप्पडिबद्धयाए णं भंते! जीवे किं जणयइ ? अप्पडिबद्धयाए णं निस्संगत्तं जणयइ । निस्संर्गत्तेणं जीवे एगे एगग्गचित्ते दियो वा राओ वा असज्जमाणे अप्पडिबद्धे यावि विहरइ ३० ॥ ३२॥
११३३. विवित्तसयणासँणयाए णं भंते ! जीवे किं जणयइ ? विवित्तसयणासंणयाए णं चरितगुत्तिं जणयइ । चरित्तगुत्ते य णं जीवे विवित्ताहरे दढचरिते एगंतर मोक्खभाव पडवन्ने अट्ठविकम्मगंठिं निज्जरेइ ३१ ॥ ३३ ॥
११३४. विणिर्वैट्टणयाए णं भंते! जीवे किं जणयइ ? विणिवैट्टणयाए णं पवकम्माणं अकरणयाए अन्भुट्ठे, पुव्वबद्धाण य निज्जरणयाँ "तं नियंत्तेइ, तओ पच्छा चाउरंतं संसारकंतारं वी वय ३२ ॥ ३४ ॥
११३५. संभोगपच्चक्खाणेणं "भंते ! जीवे किं जणयइ ? संभोगपञ्चक्खाणेणं आलंबणाई खवेइ। निरालंबणस्स य आयतट्ठिया जोगा भैवंति, सएणं लाभेणं संतुस्सइ, " पैरेस्स लाभं नो आसाएँईँ, परलाभं नो तक्केइ नो पीछेइ नो पत्थेइ नो अभिलसइ | पैरैस्स लाभं अणस्साएमाणे अतक्केमाणे अँपीहेमाणे अपत्थेमाणे अणर्भिöसेमाणे "दोच्चं सुंहसेज्जं उवसंपज्जित्ताणं विहरइ ३३ ॥ ३५ ॥
१, ३. अपडि° सं १ सं २ ॥ २. भं० ? भ° ला २ पु० । भं० ? अप्प० निस्सं ला १ ॥ ४. “ निःसङ्गत्वेन ” इति पाटी०, नोपलब्धश्चासौ ' निस्संगत्तेणं' इतिरूपः पाठोऽस्मदुपयुक्तेषु हस्त लिखितादर्शेषु, नेटी ० - चूर्ण्योः संक्षिप्तत्वान्नात्र व्याख्या । निस्संगए णं सं १ | निस्संगते णं सं २ | निस्संगतगए णं ला १ । निस्संगत्तं गए णं पु० । निस्संगत्तए णं ला २ ॥ ५. “ ततश्च दिवा वा रात्रौ वाऽसजन्” इति पाटी० । दिया य राओ य अ सं १ विना नेटी० च, तथाच नेटी० - " ततश्च दिवा रात्रौ चासजन् " ॥ ६. अपडि सं १ सं २ पु० ॥ ७, ९. सणाते णं सं २ ॥ ८. भंते! ०? वि° ला २ पु० । भं० ? विवि० चरि' ला १ ॥ १०. हारविहारे दढचरिते एकत सं१॥ ११. मुक्ख सं १ सं २ शा ० विना ॥ १२. विहं क° सं १ सं २ शापा० पा० ने० ॥ १३, १५. विणियट्टु° सं २ । विनियट्टयाए शा ० ॥ १४. भं० ? वि' ला २ पु० । भं० ? विणि० पावकम्मा करणयाए ला १ ॥ १६. पावाणं क सं १ ॥ १७. याए पावं नि पा० ने० ॥ १८. “ तदिति कर्म" इति पाटी० टी० ॥ १९. यत्तइ सं १ सं २ ॥ २०. वीईव सं १ सं २ शा० विना ॥ २१. भं० ? सं ला २ । ०? संभो० भालं ला १ ॥ २२. “ आयतः - मोक्ष : संयमो वा, स एवार्थः येषामित्यायतार्थिकाः” इति पाटी० । आयट्टिया योगा शा० ॥ २३. हवंति, सण लाभेण सं १ ॥ २४. 4 एतचिह्नद्वयान्तर्गतः पाठो नोपलब्धः पाइयटीकाकार- नेमिचन्द्रसूरिभ्याम्, नेटी०हस्तलिखितादर्शगतमूलपाठेऽपि नास्त्ययं पाठः । पाइयटीकायां च पाठस्यास्यापेक्षा निदर्शिताऽस्ति । चूर्णेस्त्वतिसङ्क्षिप्तत्वान्न ज्ञायतेऽत्र तत्सम्मतः पाठः ॥ २५, २७. परलाभं शा० ॥ २६. 'इ, नो तक्के' पा० ने० ॥ २८. अणस्सातेमा सं २ । अणस्सायमा शा० । अणसाला १ पु० पा० ने० ॥ २९. अपीह शा० ॥ ३०. लसमा सं २ ला १ पु० शा ० ॥ ३१. दुच्चं सं १ सं २ विना ॥ ३२. सुभसे सं १ । सुहसि सं १ सं २ शा ० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org