SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १२२ उत्तरऽज्झयणाणि [सु० २५३२५३. एयमलु निसामेत्ता हेऊ-कारणचोइओ। तओ नमी रायरिसी देविंदं इणमब्बवी ॥ २५ ॥ २५४. संसयं खलु जो कुणइ जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेज्जा तत्थ कुव्वेज सासयं ॥२६॥ २५५. ऍयमढे निसामेत्ता हेऊ-कारणचोइओ। तओ नर्मि रायरिसिं देविंदो इणमब्बवी ॥ २७ ॥ २५६. आमोसे लोमहारे य गठिभेए य तक्करे । नगरस्स खेमं काऊणं ततो गच्छसि खत्तिया ! ॥२८॥ २५७. एयमहूँ निसामेत्ता हेऊ-कारणचोइओ । तओ नमी रायरिसी देविंद इणमब्बवी ॥२९॥ २५८. असई तु मणुस्सेहिं मिच्छादंडो पंउंजई । अकारिणोऽत्थ बज्झंति मुचई कारओ जणो ॥ ३०॥ २५९. एयमढं निसामित्ता हेऊ-कारणचोइओ। तओ नमि रायरिसिं देविंदो" इणमब्बवी ॥ ३१॥ २६०. जे केइ पत्थिया तुभ नौऽऽणमंति नराहिवा ! । वसे ते ठावइत्ताणं ततो गच्छसि खत्तिया ! ॥३२॥ १५ संठिता १४ हम्मियतलसंठिता १५ वालग्गपोतियासंठिता १६” (पत्र ६५); अत्र श्रीमलयगिरिसूरय इत्थं व्याख्यान्ति-" वलभीसंठिय त्ति वलभ्या इव-गृहाणामाच्छादनस्येव संस्थितं-संस्थानं यस्याः सा १४ ।......१५। वालग्गपोतियासंठिय त्ति वालाग्रपोतिकाशब्दो देशीशब्दत्वाद् आकाशतडागमध्ये व्यवस्थितं क्रीडास्थानं लघुप्रासादमाह,...१६” ॥ १. एयमटुं० सिलोगो ॥ २५ ॥ सं १। एयम०। तओ ला १ पु०। एय० । तओ ला २॥ २. इ० ॥ २५॥ ला १। इण ॥ २५ ॥ ला २ ॥ ३. कुणई सं २ शा०॥ ४. एयमढे नि० ॥ २७ ॥ सं १। एयम० । तओ पु०। एय० । तओ ला १ ला २ ॥ ५. दो० ॥ २७ ॥ ला २ । दो इ० ॥ २७ ॥ ला १॥ ६. एयमटुं नि । तभो ॥ २९॥ सं १। एय०। तओ ला १ ला २। एयम०। तो पु०॥ ७. दं० ॥ २९ ॥ ला २। °दं इ० ॥ २९ ॥ ला १॥ ८. असयं पु०॥ ९. पउंजइ सं १ पा० । पजुज्जए ला १ ला २ पु०। पउंजए ने०॥ १०. एयमढें । तओ० ॥ ३१ ॥ सं १। एयमढे नि०। तओ पु० । एय० । तओ ला १ ला २॥ ११. दो० ॥३१॥ ला १ ला २॥ १२. तुझं ला १ ला २ पु० शा० पाटीपा० ॥ १३. णो नमंति शापा० । न नमति ने०॥ १४. “अत्र अकारः 'हस्व-दीर्घा मिथः' इति लक्षणात् , ततश्च हे नराधिप !" इति पाटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy