SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २० वीसइम महानियंठिज्जं अज्झयण ७०४. सिद्धाण नमो किच्चा संजयाणं च भावओ। अत्थधम्मगइं तचं अणुसहि सुणेह मे ॥१॥ ७०५. पभूयरयणो राया सेणिओ मगहाहिवो । विहाँरजत्तं निर्जाओ मंडिकुच्छिसि चेइए ॥२॥ ७०६. नाणादुम-लयाइण्णं नाणांपक्खिनिसेवियं । नाणाकुसुमसंछन्नं उजाणं नंदणोवमं ॥३॥ ७०७. तत्थ सो" पासई साहुं संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि सुकुमालं सुहोइयं ॥४॥ ७०८. तस्स रूवं तु पासित्ता राइणो तम्मि संजए। अचंतपरमो आसी अंतुलो रूवविम्हओ ॥५॥ ७०९. अहो ! वण्णो अहो ! एवं अहो ! अजस्स सोमया । अहो ! खंती अहो ! मुत्ती अहो ! भोगे" असंगया ॥६॥ ७१०. तस्स पाए उ वंदित्ता काऊण य पयाहिणं । नाइदूरमणासन्ने पंजली पंडिपुच्छई ॥७॥ ७११. तरुणो सि अजो! पव्वइओ भोगकालम्मि संजया !। उँवढिओ सि सामण्णे एयमढे सुंणेमु ता ॥८॥ २५ १. अध्ययनस्यास्यादित द्वादशसूत्रश्लोकान्तर्गतानि कतिचित् सूत्रपदानि व्याख्यातानि चूर्णी, शेषमध्ययनं च सुगम निर्दिष्टम्। सिद्धेभ्य इत्यर्थः ॥ २. संयतेभ्य इत्यर्थः॥ ३. धम्ममइं चू० पाटीपा०॥ १. "तचं ति तथ्याम्" इति पाटी० नेटी०। तत्थं सं २॥ ५. अणुसिटैि शापा. पा०॥ ६. यणे सं १॥७. “सुव्यत्ययाद् विहारयात्रया" इति पाटी०॥ ८.जाए मंडिकुच्छिम्मि सं १॥ ९. णाजीवनि सं १॥ १०. सो समणं दिस्स संजयं सं १॥ ११. निसिन्नं शा०, निस शापा०॥ १२. तु दळूणं रा सं १॥ १३. अउलो सं १ सं २ विना ॥ १४. भोगेसु[s]संगया सं १ सं २ शापा० ॥ १५. परिपु ला १ ला २ ॥ १६. अज्ज! सं १॥ १७. उवहितो सि पाटीपा०॥ १८. सुणामि ला १ ला २ पु० शापा० । सुणेमि शा० ने० नेटी० । मूलस्थः पाठः सं १ सं २ शापा० आदर्शानाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy