SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ बत्तीसइमं पमायट्ठाणं अज्झयणं १२३५. अचंतकालस्स समूलंगस्स सव्वस्स दुक्खस्स उ जो पमोक्खो। तं भासओ मे पडिपुण्णचित्ता ! सुणेह एगंतहियं हियत्थं ॥१॥ १२३६. नाणस्स सव्वस्स पंगासणाए अन्नाण-मोहस्स विवजणाए। रागस्स दोसस्स य संखएणं ऍगंतसोक्खं समुवेइ मोक्खं ॥२॥ १२३७. तस्सेस मग्गो गुरु-विद्धसेवा विवजणा बालजणस्स दूरा । सज्झायएगंतंनिसेवणा य सुंत्तत्थसंचिंतणया "धिती य ॥३॥ १२३८. आहारमिच्छे मितैमसणिजं सहायमिच्छे निउँणट्ठबुद्धिं । निकेयमिच्छेन्ज विवेगजोग्गं समाहिकामे सैमणे तवस्सी ॥४॥ १२३९. न वो लभेजा निउणं सहायं गुणाहियं वा गुंणतो समं वा । एको वि पावाई विवजयंती विहरेज कॉमेसु असज्जमाणो ॥५॥ १२४०. जहा य अंडप्पभवा बैलागा अंडं बलागप्पभवं जैहा य। एमेव मोहायतणं खु तण्हं मोहं च तण्हायतणं वयंति ॥६॥ १२४१. रागो ये दोसो वि य कम्मबीयं कम्मं च मोहप्पभवं वैदंति। कम्मं च जाई-मरणस्स मूलं दुक्खं च जाई-मरणं वयंति ॥ ७॥ १० १. °लयस्स सं १ शा० विना ॥ २. जो उ मो शापा० । जो पमुक्खो ला १ ला २ पु०॥ ३. पणचिंता चू० पाटीपा० ॥ ४. एगग्गहियं पा० पाटी०, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः॥ ५. सच्चस्स पाटीपा० नेटीपा०॥ ६. पकास सं १॥ ७. तेगंतसुक्खं सं २ । एगंतसुक्खं सं १ विना ॥ ८. मुक्खं ला १ ला २ पु०॥ ९. °तनिवेसणा पाटी०, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ १०. “सूत्रत्वात् "सूत्रार्थसञ्चिन्तना" इति पाटी०॥ ११. धिई सं १ विना ॥ १२. मियमे सं १ सं २ विना॥ १३. निउणेह-बुद्धिं पाटीपा० । निउणत्थब सं २ पा० ने० शा०॥१४. सवणे सं २॥ १५. "वाशब्दः चेदर्थे" इति पाटी. नेटी०। य शा० । या ला १॥ १६. गुणा० ॥५॥ पु०॥ १७. गुणभो सं १ विना ॥ १८. एको सं २ । इक्को ला २ ने० । एगो पा० ॥ १९. °वाई अणायरंतो पाटीपा० ॥ २०. कामेहि सं १॥ २१. “बलाका-पक्षिविशेषः" इति पाटी० ॥ २२. जहेव। ए° सं १॥ २३, २५. ययणं सं १ विना ॥ २४. "तण्डं ति तृष्णाम्" पाटी० । “तृष्णाम्" नेटी०। तण्हा ने० विना सर्वेष्वपि सूत्रादर्शेषु ॥ २६. वि ला २॥ २७. वयंति सं १ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy