SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २६८ उत्तरऽज्झयणाणि [सु० १२४२१२४२. दुक्खं हयं जस्स न होइ मोहो मोहो हो जस्स न होइ तण्हा। तण्हा हया जस्स न होइ लोहो लोहो हो जस्स न किंचंणाई॥८॥ . १२४३. रागं च दोसं च तहेव मोहं उद्धत्तुकामेण समूलजालं। जे जे उवाया पंडिवजियव्वा ते किर्तयिस्सामि अहाणुपुट्विं ॥९॥ ५ १२४४. रसा पंगामं नं निसेवियव्वा पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिवंति दुमं जहा सादुफलं वं पक्खी ॥१०॥ १२४५. जहा दवग्गी पउरिंधणे वणे समारुओ नोर्वसमं उवेइ । . एविंदियग्गी वि पंगामभोइणो न बंभचारिस्स हियाय कस्सई ॥११॥ १२४६. विवित्तसेज्जासणजंतियाणं ओमौसणाणं दमिइंदियाणं । न रागसत्तू रिसेइ चित्तं पराइओ वाहिरिवोसहेहिं ॥ १२ ॥ १२४७. जहा बिरालासहस्स मूले न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्झे न बंभचारिस्स खमो निवासो ॥१३॥ १२४८. न रूव-लावण्ण-विलास-हासं न जंपियं इंगिय पेहियं वा। इत्थीण चित्तंसि निवेसइत्ता दटुं ववस्से समणे तवस्सी ॥१४॥ १२४९. अदंसणं चेव अपत्थणं च अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियाणजोग्गं हियं सया बंभचेरे रयाणं ॥१५॥ १२५०. कामं तु देवीहिं वि भूसियाहिं न चाइया खोभइतुं तिगुत्ता । तहा वि एगंतहियं ति नचा विवित्तवासो मुणिणं पसत्थो ॥१६॥ १. " किञ्चनानि-द्रव्याणि" इति पाटी० नेटी । “पठ्यते च-यस्य न किञ्चन" इत्यनेन पाइयटीकायां पाठभेदसूचनम् ॥ २. जे जे अवाया परिवजियव्वा पाटीपा०॥ ३. "प्रतिपत्तव्याःअङ्गीकर्तव्याः " इति पाटी०॥ ४. कित्तइस्सा सं १ विना ॥ ५. पकामं सं १॥ ६. न हि से सं१। न हुसेपा०॥ ७. दित्तक पाटीपा०। ८."चेति भिन्नक्रमः" इति पाटी० । "वेति भिन्नक्रमः" इति नेटी०॥ ९. नोपस स १॥ १०. पकाम सं१॥ ११.बंभयारि सं १ विना॥ १२. ओमासणाए दमि तथा ओमासणाईदमि इति पाठान्तरद्वयं पाइयटीकायाम् । मोमासणाईए दमि सं १ । भोमासणाईय दमि सं २॥ १३. धरसे' सं १॥ १४. °वसहिस्स सं २ ला १॥ १५. °स्स मूले न सं १॥ १६. बंभयारि° सं १ विना ॥ १७. “बिन्दुलोपाद् इङ्गितम्" इति पाटी० नेटी०॥ १८. चित्तम्मि सं १॥ १९. बंभवए ने० शा० पा० पाटी०, मूलस्थः पाठः पाठान्तरत्वेन निर्दिष्टः पाइयटीकायाम् ॥ २०. इउं सं १ ला १ विना, नवरं इयं ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy