SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ५८] बत्तीसइमं पमायटाणं अज्झयणं २६९ १२५१. मोक्खाभिकंखिस्स वि माणवस्स संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमैत्थि लोए जहित्थिओ बालमणोहराओ॥१७॥ १२५२. एए य संगे समइक्कमित्ता सुहुत्तरा चेव भवंति सेसा । जहा महासागरमुत्तरित्ता नंदी भवे अवि गंगासमाणा ॥१८॥ १२५३. कामा[गिद्धिप्पभवं खु दुक्खं सव्वस्स लोगस्स सदेवगस्स। ५ जं काइयं माणसियं च किंचि तस्संतगं गच्छइ वीयरागो ॥१९॥ १२५४. जहा व किंपागफला मणोरमा रसेण वण्णेण य भुजमाणा । ते खुद्दए जीविएँ पञ्चमाणी एओवमा कामगुणा विवागे ॥२०॥ १२५५. जे इंदियाणं विसया मणुन्ना न तेसु भावं "निसिरे कयाइ । न यामणुन्नेसु मणं पि कुजा समाहिकामे समणे तवस्सी ॥ २१॥ १० १२५६. चक्खुस्स रूवं गैहणं वयंति तं रागहेउं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो उ जो तेसु स वीयरागो॥२२॥ १२५७. स्वस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति। रागस्स हेउं समणुन्नमाहु, दोसस्स हेडं अमणुन्नमाहु ॥२३॥ १२५८. रूवेसु जो गेहिमुवेइ तिव्वं अकालियं पावइ से विणासं। रागाउरे से जैह वा पयंगे औलोगलोले समुवेइ मैचुं ॥२४॥ १. कंखस्स सं २ शापा०॥ २. व सं १ सं २ । उ शा० ॥ ३. न तारिसं ला १ ला २ पु० ने०॥ ४. मस्थि मण्णं जसं १ । मस्थि लोते सं २॥ ५. सुउत्त सं १ शापा० । सुदुत्त शा०॥ ६. नई सं १ विना ॥ ७. °णुगेहिप्प सं २॥ ८. “यथा वेति यथैव" इति पाटी० । जहा य ला १ पा० ने० शा० । जहा इ पु०॥ ९. "तानि...क्षुद्रकं सोपक्रममित्यर्थस्तस्मिन् जीविते आयुषि पच्यमानानि" इति पाटी० । “तानि...खुद्दए त्ति आर्षत्वात् क्षोदयन्ति...जीवितं पच्यमानानि" इति नेटी। ते जीवियं खुंदति पञ्चमाणे पाटीपा० ॥ १०. जीविय सं २ विना ॥ ११. °णा तओव सं १ सं २॥ १२. “निसृजेत्-कुर्यात्" इति पाटी० नेटी० ॥ १३. “गृह्यतेऽनेनेति ग्रहणम् , कोऽर्थः ? आक्षेपकम्" इति पाटी० नेटी० ॥ १४. य सं १ विना ॥ १५. उ त मणु° पाटीपा० । उ ति मणु सं १॥ १६. उतऽमणु पाटीपा०॥ १७. जो गिद्धिमु सं १ शा० विना ॥ १८. से किलेसं पाटीपा० ॥ १९. “यथा वा इति वाशब्दस्यैवकारार्थत्वाद् यथैव” इति पाटी० नेटी० ॥ २०. भालोयलो' सं १ ला २ विना, नवरं मालोगलोलो सं १॥ २१. मत्तुं सं २ ला १ ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy