SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २७० ५ उत्तरऽज्झयणाणि [सु० १२५९ - १२५९. जे यावि दोसं समुवेइ तिव्वं तस्सि खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥२५॥ १२६०. एगंतरत्तो रुइरंसि रूवे अंतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरांगे ॥२६॥ १२६१. रूवाणुंगासाणुगए य जीवे चराचरे हिंसइ णेगरूवे। चित्तेहिं ते परितावेइ बाले पीलेइ अत्तद्वगुरू किलिट्टे ॥२७॥ १२६२. सेवाणुवाए ण परिग्गहेण उप्पायणे रक्खण-सन्निओगे। वए विओगे य कहिं सुहं से संभोगकाले य अतित्तिलाभे १ ॥२८॥ १२६३. रूवे अतिते य परिग्गहम्मि सत्तोवसत्तो न उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स लोभाँविले आययई अदत्तं ॥२९॥ १२६४. तण्हाभिभूयस्स अदत्तहारिणो रूवे अंतित्तस्स परिग्गहे य। मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ॥३०॥ १२६५. मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो रूवे अतित्तो दुहिओ अणिस्सो ॥३१॥ १. समुति सं १ पाटी०, तथा च पाटी०-" समुवेति त्ति वचनव्यत्ययात् समुपैति” । एवमग्रे ३८-५१-६४-७७-९० गाथागत ‘समुवेइ' पाठस्थाने 'समुवेंति' इति पाइयटीकासम्मतः पाठो ज्ञेयः ॥ २. " तीव्राम्” इति नेटी०। निचं इति पाटी०सम्मतः पाठः, सव्वं इति पाटीपा०; एवमग्रेऽपि ३८-५१-६४-७७-९० गाथागत 'तिव्वं' पाठस्थाने 'निच्चं' इति पाटी० सम्मतः पाठः, 'सव्वं' इति च पाटी निर्दिष्टपाठभेदो ज्ञेयः॥ ३. तंसि क्खणे सं १ विना ॥ ४. से उववेइ सं १, एवं ३८-५१-६४-७७-९० गाथासु ॥ ५. अवरुज्झई शा०॥ ६. ज्झए सं १ सं २॥ ७. प्रत्ते शा०॥ ८. “अतालिसि त्ति मागधदेशीभाषया अतादृशे-अन्यादृशे, तथाच तल्लक्षणम्-‘र-शयोर्ल-सौ मागधिकायाम्'।” इति पाटी० ॥ ९. विरागो ला १ ला २ शा० ॥ १०. °णुवायाणु पाटीपा० ॥ ११. रूवाणुरागेण परि° पाटीपा० नेटीपा•॥ १२. “ण इति पूरणे” इति नेटी०, एवं ४१-५४-६७-८०-९३ गाथास्वपि भावनीयम् ॥ १३. कहं सं २ पा० शा० ॥ १४. अतित्तला सं १ ला १ ने० विना पाटी० च, अतित्ति इति पाटीपा०, एवं ४१-५४-६७-८०-९३ गाथास्वपि भावनीयम् ॥ १५. °ग्गहे य स शापा० पाटी० ॥ १६. तुट्ठी सं १॥ १७. भाइले सं २ ॥ १८. भायतती सं १। आइयई सं २॥ १९. भइत्त सं २॥ २०. समाइयंतो रूवे अइत्तो सं २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy