SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सु० १७-३१] तइयं खुड्डियायारकहऽज्झयणं २५. धूवणे ४५ त्ति वैमणे ४६ य वत्थीकम्म ४७ विरेयणे ४८ । अंजणे ४९ दंतवणे ५० य गाँयाभंग ५१ विभूसणे ५२ ॥९॥ २६. सव्वमेयमणाइण्णं निग्गंथाण महेसिणं । संजमम्मि यँ जुत्ताणं लहुभूयविहारिणं ॥१०॥ २७. पंचासवपरिन्नाया तिगुत्ता छसु संजया। पंचनिग्गहणा धीरो निग्गंथा उज्जुदंसिणो ॥११॥ २८. आयावयंति गिम्हेसु हेमंतेसु अवाउडा । वासासु पडिसंलीणा संजया सुसमाहिया ॥१२॥ २९. परीसहरिऊँदंता धुर्यमोहा जिइंदिया। सव्वदुक्खप्पहीणट्ठों पक्कमति महेसिणो ॥१३॥ ३०. दुक्कराई कॅरेत्ता णं दुस्सहाई सैहेत्तु य । केइत्थ देवलोगेसु केई सिझंति नीरया ॥१४॥ ३१. खवेत्ता पुव्वकम्माइं संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता ताइणो परिनिव्वुड ॥ १५॥ ति बेमि ॥ ॥ खुड्डियायारकहा तइयं अज्झयणं सम्मत्तं ॥ १. धूयणे खं ४ । धूमणे अचूपा०॥ २. ववणे खं ४ जे०॥ ३. बत्थी शुपा०॥ ४. गायब्भंग वृ०॥ ५. तेसिमेतमणाइण्णं वृ०॥ ६. संजमं अणुपालेति लहुभूयविहारिणो वृ०॥ ७. उ अचू० ॥ ८. विधारिणं जे० शु० अचू० ॥ ९. वीरा अचू०॥ १०. उजुदं खं १-२-४ अचू० ॥ ११. गिम्हासु अचू०॥ १२. अवंगुता वृ०॥ १३. रिवू वृ०। °रितुदं अचू० ॥ १४. धुतमो अचू०॥ १५. 'ट्ठा ते वदंति सिवं गतिं ॥ १३॥ अचू०, एतदनन्तरं ति बेमि इति आचार्यान्तरमतेनाध्ययनपरिसमाप्तिः सूचिता श्रीमद्भिरगस्त्यासिंहपादैः । येषां मतेऽत्राध्ययनपरिसमाप्तिरस्ति तेषां मते दुकराई करेत्ता पं० इति खवेत्ता पुव्वकम्माइं० इति च सूत्रगाथायुगलं (१४-१५) प्राचीनवृत्तिगतं बोद्धव्यम् । तथा येषां मते १४-१५ सूत्रगाथायुगलं सूत्रपाठत्वेनास्ति तेभ्यो केषाञ्चिन्मते प्रस्तुतत्रयोदशगाथाया उत्तरार्द्धमित्थ. मुपलभ्यते-सव्वदुक्खपहीणट्ठा पक्कमति महेसिणो। स्पष्टीकरणमिदमगस्त्यचूर्णिमनुसृत्य कृतमत्रास्माभिः॥१६. परक्कमति वृ०॥ १७. करंता णं खं १ जे० अचू०॥ १८. दूसहा खं ३ ॥ १९. सहितु खं १-३॥ २०. केएत्थ खं २ शु०। केइत्थं खं १॥ २१. केई शु० । केय शुपा०॥ २२. खवित्ता खं १-४ जे० शु० हाटी० । खवेत्तु पुवकम्माणि अचू० ॥ २३. परिणिव्वुत ॥ त्ति अचू० । परिनिन्वायं [ति] ॥ त्ति खं २ । “परिनिर्वान्ति" हाटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy