SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २२ बावीसइमं रेहनेमिज्जं अज्झयणं ७८८. सोरियपुरम्मि नैयरे आसि राया महिड्डिए । वैसुदेवे त्ति नामेणं रॉयलक्खण संजु ॥ १ ॥ ७८९. तस्स भज्जा दुवे आसि रोहिणी देवई तहा । तासिंदोहं' पि दो पुत्ता इट्ठा राम केसवा ॥ २ ॥ ७९०. सोरियपुरम्मि नय ै आसि राया महिड्डिए । समुद्दविजए नामं रायलक्खणसंजु ॥ ३ ॥ ७९१. तस्स भज्जा सिवा नॉम तीसे पुंत्ते महायसे । भगवं अरिनेमि त्ति लोगनाहे दमीसरे ॥ ४ ॥ ७९२. सो रिट्ठनेमिनींमो उँ लक्खणस्सरसंजुओ । अट्ठसहस्स लक्खणधरो गोयमो कालगच्छवी ॥ ५ ॥ ७९३. वज्जरिसहसंघर्यांणो समचउरंसो झसोदरो । तस्स ईमई कन्नं भज्जं जायइ केसवो ॥ ६ ॥ ७९४. अह सा रायवरेकन्ना सुसीला चारुपेहिणी । सव्वलक्खणसंपन्ना विज्जुसोयामणिप्पभा ॥ ७ ॥ ७९५. अहाऽऽह जणओ तीसे वासुदेवं महिड्डियं । इहाऽऽगच्छेउ कुमारो जीं से कन्नं दैलामहं ॥ ८ ॥ भगवं रिट्ठ सं १ ॥ १. चूर्णाविदं समग्रमध्ययनं सुगमं निर्दिष्टम् ॥ २. नगरे सं १ ॥ ३. वसुदेवु पु० शा ० ॥ ४. राया ल° सं १॥ ५. दुण्हं ला १ ला २ पु० पा० । दोण्हं दुवे पुत्ता शा० ॥ ६. ० रे आली रा° सं १ शा० । ० रे राया आसि म° ने० ॥ ७. जओ नामेणं रा सं १॥ ८. नाम सं १॥ ९. पुत्तो महायसो पा० ॥ १० भयवं ला १ ला २ पु० पा० । ११. 'नामेणं ल° सं १ ॥ १२. अ पा० । उ वंजण-स्सर पाटीपा० ॥ १३. यणे सं १ ॥ १४. राजीमतीमित्यर्थः। रायम० पु० शा ० । राइमहं ने० । रातीमतिं शापा० ।। १५० वरा के सं १ ॥ १६. चारुपेहणी शा० ॥ १७. संपुन्ना ने० ॥ १८. "जा से त्ति सुब्व्यत्ययाद् येन तस्मै " इति पाटी० नेटी० ॥ पा० । ददामि हं सं २ ने० शा ० ॥ च्छक ला १ ला २ पु० शा० ॥ २०. ददामहं ला १ ला २ पु० १९. Jain Education International For Private & Personal Use Only ५ १० १५ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy