SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७] वीसइमं महानियंठिजं अज्झयणं ७२०. सुणेह मे महारौयं ! अव्त्रक्खित्तेण चेयसा । जहा अणाहो भवति जहा में य पवत्तियं ॥ १७ ॥ ७२१. कोसंबी नाम नय पुराणपुरभेयणी । तत्थ आसी पिया मज्झं पभूयधणसंचओ ॥ १८ ॥ ७२२. पढमे वए महारौयं ! अंतुला मे अच्छिवेयणा । अंहोत्था विउँलो दाहो सव्वैगत्ते पत्थिवा ! ॥ १९॥ ७२३. सत्थं जहा परमतिक्खं सैरीरवियरंतरे । पैंविसेज अरी कुद्धो एवं मे अच्छिवेयणा || २० || ७२४. तियं मे अंतरिच्छं च उत्तमंगं च पीडई । इंदासणिसमा घोरा वेयण परमदारुणा ॥ २१ ॥ ७२५. उवडिया मे आयरिया विज्जा-मंतचिगिच्छगा । अंबीया सत्यकुसला मंत- मूलविसारया ॥ २२ ॥ ७२६. ते मे तिगिच्छं कुव्वंति चाउँप्पायं जहाहियं । य दुक्खा विमोयंति एसा मज्झ अणाहया || २३ ॥ ७२७. पिया मे सव्वसारं पिदेजाहि मम कौरणा । न २५ २६ न य दुक्खा विमोयंति” ऐसा मज्झ अणाहया || २४ ॥ 66 " 1 १. सुणेहि पु० पा० ॥ २. राय ! सं २ शा० ॥ ३. वई सं १ विना ॥ ४. मे यत्ति मया च प्रवर्तितमिति प्ररूपितमनाथत्वमिति प्रक्रमः" इति पाटी० नेटी० । मेयं प शा० ॥ ५. म पुरी नयराण पुरभे सं १ ॥ ६. °री पोराणं पुडभे° सं २ । °री नगराण पुडभेयणं पाटीपा० ॥ ७. राय ! ला १ शा० ॥ ८. अउला सं १ सं २ ने० विना ॥ ९. अहोत्थ सं १ । अहोथा सं २ ॥ १०. विउलो पाटी०, तथाच पाटी० - " तिउलो त्ति आर्षत्वात् तोदकः - व्यथकः विउलो पाटीपा० समग्र सूत्रादर्शेषु च ॥ ११ सव्वगत्ते हि प सं १ । सव्वंगेसु य प सं २ शापा० पाटीपा० ॥। १२. सरीर विवरं शा० पा० ने० पाटीमु० । सरीरबीय अंतरे पाटीपा० ॥ १३. आवीलेज भरी सं १ विना नेटी० पाटीपा० ॥ १४. अत्थि वे सं १ सं २ ला १ ला २ ॥ १५. उत्तमं सं १ पु० शा ० विना ॥ १६. णा अइदा' सं १॥ १७. उवत्थिया सं १ । उट्ठिया सं२ ॥ १८. 'ततिगि' सं १ ला २ पा० विना ॥ १९. अधीया ला १ पु० शा ० । अथिइ (?) सथ (रथ) कु° सं २ | नाणासत्थत्य कुसला सं १ पाटीपा० ॥ २०. उपायं सं १ ॥ २१. वि सं १॥ २२. “ दिजाहि त्ति दद्यात् " इति पाटी० ॥ २३. कारणे सं २ ॥ २४. दु० ॥ २४ ॥ ला १ ॥ २५. “ वचनव्यत्ययाद् विमोचयति, एवं सर्वत्र" इति पाटी० । “ सुब्व्यत्ययाद् विमोचयति" इति नेटी० । विमोएइ सं २ शा० ॥ २६. एसा० ॥ २४ ॥ ला २ पु० ॥ Jain Education International For Private & Personal Use Only १९१ १० १५ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy