SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ दसवेयालियसुत्ते [सु०४३५४३५. अप्पत्तियं जेण सिया, आसु कुप्पेज वा परो। सव्वसो तं न भासेन्जा भासं अंहियगोमिणिं ॥४७॥ ४३६. दि8 मियं असंदिद्धं पंडिपुण्णं 'वियं जियं । अयंपिर-मणुव्विग्गं भासं निसिरै अत्तवं ॥४८॥ ४३७. आयारपण्णत्तिधरं दिट्ठिवायमहिज्जगं । वइविक्खलियं णा न तं उवहसे मुणी ॥४९॥ ४३८. नक्खत्तं सुमिणं जोगं निमित्तं मंत भेसजं । गिहिणो तं न आइक्खे भूयाहिगरणं पयं ॥ ५० ॥ ४३९. अन्नद्रं पगडं "लेणं भएज सयणा-ऽऽसणं । उच्चारभूमिसंपन्नं इत्थी-पसुविवज्जियं ॥ ५१॥ ४४०. विवित्ता य भवे सेजा, नारीणं ने लवे कहं । गिहिसंथवं न कुजा, कुजा साहूहि संथवं ॥५२॥ ४४१. जहा कुक्कुडपोयस्स निचं कुललओ भयं । एवं खु बंभयारिस्स इत्थीविग्गहओ भयं ॥ ५३॥ ४४२. चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिर्व' दणं दिढि पडिसमाहरे ॥ ५४॥ ४४३. हत्थ-पायपडिच्छिन्नं कण्ण-नासविगप्पियं । अवि वाससँई नौरि बंभयारी विवज्जए ॥ ५५ ॥ १५ १. अधितगामिणी अचू० ॥ २. गामिणी खं १-३। गामिणी खं ४ ॥ ३. पदुप्पण्णं वृ०॥ १. "व्यक्ताम-अलल्लाम. जिता-परिजिताम्" इति हाटी०, मद्रितहरिभद्रीयटीकायामत्र 'परिचिताम्' इत्यस्ति । “वियं-व्यक्तम् , जितं-ण वामोहकरमणेगागारे” इति अचू० । वियंजियं वृ०, तथा च वृद्धविवरणम् –“वियंजियं ति वा तत्थं ति वा एगटुं" ॥ ५. अयंपुर खं १-४ जे. अचू० वृ०॥ ६. णिसिरे अचू० वृ० हाटी० ॥ ७. वयवि खं ४ जे० । वयिवि अचू० ॥ ८. °चा णेवं उव जे० । चा ण तं अवधसे मुणी अचू० वृ०॥ ९. गेहीण तं अचू० वृ० हाटी०॥ १०. अण्णटप्पगडं खं १ अचू०॥ ११. लयणं खं २ शु०॥ १२. भयेज अचू० । हविज खं ४ ॥ १३. न कहे कहं वृ० हाटी० । ण कधे कहं अचू० ॥ १४. सुवलं अचू० । सुयलं° वृ० । सुवलं शुपा०॥ १५. पिय खं ३॥ १६. पातपलिच्छि° अचू० । पायपलिच्छि° खं १-३ जे०॥ १७. वियप्पि खं ३-४ । विकप्पि' अचू० । विगत्तियं जे. हाटी० अवचूर्या च ॥१८. सति अचू० । °सयं खं ३-४ ॥ १९. नारिं दूरमओ परिवजए वृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy