SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सत्तमं एलइजं अज्झयणं १७९. जहाऽऽएसं समुद्दिस्स कोइ पोसेज एंलगं। ओयणं जवसं देजो पोसेज्जा वि सयंगणे ॥१॥ १८०. तओ से पुढे परिवूढे जायमेदे महोदरे। पीणिए विपुले देहे आएसं पंडिकंखए ॥ २॥ १८१. जाव न एइ आएसे ताव जीवइ से दुही। अह पत्तम्मि आएसे सीसं छेत्तूण (जई ॥३॥ १८२. जंहा खलु से ओरब्भे आँएसाय समीहिए। एवं बाले अंधम्मिटे ईहई निरैयाउयं ॥४॥ १८३. "हिंसे बाले मुसावाई अँद्धाणम्मि विलोवैए । अण्णऽदत्तहँरे तेणे माई कण्णुहरे सढे ॥ ५॥ १८४. इत्थीविसयगिद्धे य महारंभपरिग्गहे । भुंजमाणे सुरं मंसं परिवूढे परंदमे ॥६॥ १. एलयं सं१ विना ॥ २. देति पो चू० ।। ३. विपुलदेहे चू०, तथा च चूर्णिः"विपुलदेहे नाम मांसोपचितः" । “विपुले-विशाले देहे-शरीरे सति" इति पाटी० नेटी० ॥ ४. परिकखए सं१ विना चू० नेटी० च, पाइयटीकायामयं पाठभेदः पाठान्तरत्वेन निर्दिष्टः॥ ५. जावं न येइ आयेसे सं १। जाव णाएज आएसो चू०॥ ६. आएसो पा० शापा०॥ ७. सेऽदुही तथा से दुही इति पाठद्वयानुसारिणी पाइयटीका । सो दुही शा० ॥ ८. भुजइ सं१ ने। भुजति पा० ॥ ९. जहा से खलु ओ सं१ चू० पाटी० नेटी० विना ॥ १०. भाएसाए सं१ विना ॥ १.१. अहम्मिटे सं१ विना ॥ १२. नरया सं1 विना ॥ १३. हिंसे कोही मु. पाटीपा० ॥ १४. भद्धाणंसि शा० ॥ १५. °वई सं२ ॥ १६. अण्णादत्तहरे सं१ । अण्णदत्तहरे तथा अण्णऽदत्तहरे इति पाठद्वयानुसारिण्यौ चूर्णि-पाइयटीके; तद्यथा-"अनेसिं दत्तं हरतीति अन्नदत्तहरः, अहवा अन्नेसिं(? हिं) [अदत्तं तं हरतीति" इति चूर्णिः; "अन्येभ्यो दत्तं...हरति...अन्यदत्तहरः, अन्यैर्वाऽदत्तं हरति-आदत्ते अन्यादत्तहरः" इति पाटी० । "अन्यादत्तहरः" नेटी० ॥ १७. °हरे बाले मा पाटी०, हरे तेणे पाटीपा० ॥ १८. “कस्य हरामि ? कं नु हरमि? इति वा कन्नुहरः” इति चूर्णिः । “कण्णुहरः कण्हु कस्याथै हरिष्यामि ? इत्येवमध्यवसायी" इति पाटी० । “कन्नुहरः कस्याथै नु इति वितर्के हरिष्यामि? इत्यध्यवसायी" इति नेटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy