SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ५ उत्तरऽज्झयणाणि [सु० १७१-७८] १७१. न चित्ता तायए भासा, कुओ विजाणुसासणं १ । विसंन्ना पविकम्मेहिं बाला पंडियमाणिणो ॥१०॥ १७२. जे केइ सरीरे सत्ता वन्ने रूवे य सव्वसो। मणसाँ काय-वक्केणं सव्वे ते दुक्खसंभवा ॥११॥ १७३. आवण्णा दीहमद्धाणं संसारम्मि अणंतए। तम्हा सव्वदिसं पैस्स अप्पमत्तो परिव्वए ॥१२॥ १७४. बहिया उड्ढमादाय नावकंखे कयाइ वि। पुव्वकम्मखयट्ठाए इमं देहं समुद्धरे ॥१३॥ १७५. विविधं कम्मुणो हेउं कालकंखी परिव्वए। मायं पिंडस्स पाणस्स कडं लद्भूण भक्खए ॥ १४ ॥ १७६. सन्निहिं च न कुव्वेज्जा लेवमायाए संजए। पक्खी पत्तं समादाय निरवेक्खो परिव्वए ॥१५॥ १७७. एसणासमिओ लज्जू गामे अनियओ चरे। अप्पमत्तो पैमत्तेहिं पिंडवायं गवेसए ॥१६॥ १७८. एवं से उँदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाण-दसणधरे अरहा नायपुत्ते भगवं वेसॉलीए वियाँहिए ॥ १७ ॥ त्ति बेमि ॥ ॥ खुड्डागनियंठिज्ज समत्तं ॥६॥ १. कओ सं१ शा० ने० विना ॥ २. पाव किच्चेहिं चू० पाटीपा० ॥ ३. °सा वयसा चेव सब्वे चू० पाटी०, °सा काय-वक्केणं पाटीपा० ॥ ४. सच्वं दिसं चू० ॥ ५. पस्सं शा० पा० ॥ ६. बहिता उड्ढमायाए सं१॥ ७. देहमुदाहरे पा० ॥ ८. विकिंच सं१ सं२ चू० । विगिंच ला१ ला२ ह.। विविञ्च इति पु० पा० ने• आदर्शेष्वेव ॥ ९. कम्मणो ला १ पु० पा० ॥ १०. मातं चू० ॥ ११. °मायाय सं१ ॥ १२. पत्त सं१ ॥ १३. 'पमत्तेहिंइंदियादिपमत्तेसु गिहत्थेसु' इति चूर्णिः । 'प्रमत्तेभ्यः-गृहस्थेभ्यः' इति पाटी. नेटी० ॥ १४. पिंडपायं सं॥ १५. उयाहु सं१ । उदाहु मरहा (अरिहा पाटी०) पासे (पस्से चूप्र०) पुरिसादाणीए भगवं वेसालीए बुद्धे परिणिव्वुते त्ति बेमि चूपा० पाटीपा० ॥ १६. वेसालिए सं१ शा० ॥ १७. 'वियाहिए' इत्येतदनन्तरं यद्यपि पु० शा० आदर्शयोविना सर्वेष्वपि सूत्रादर्शेषु मूलसूत्रश्लोकाङ्क उपलभ्यते परं 'एवं से उदाहु' इत्येतदारब्धमिदं सूत्रं गद्यपाठात्मकमवगम्यते ॥ १८. जं ६ ॥ ला१ ला२ पु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy