SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ११२ उत्तरऽज्झयणाणि [सु० १८५१८५. अयकक्करभोई य तुंदिले चियलोहिए। आउयं निरए कंखे जहाऽऽएस व एलए ॥ ७ ॥ १८६. आसणं सयणं जाणं 'वित्तं कॉमे य भुंजिया । दुस्साहडं धणं हेचा बहुं संचिणिया रयं ॥ ८॥ ५ १८७. तओ कम्मगुरू जंतू पंच्चुप्पण्णपरायणे । अय व्व आगाँऽऽएसे मरणंतम्मि सोई ॥९॥ १८८. तओ आउपरिक्खीणे चुया देहा विहिंसगा। आसुरियं दिसं बाली गच्छंति अवसा तमं ॥१०॥ .. १८९. जहा काँगणिए हेउं सहस्सं हॉरए नरो । अपत्यं अंबगं भोचौँ राया रज्जं तु हारए ॥११॥ १९०. एवं माणुस्सया कामा देवकामाण अंतिएँ । सहस्सगुणिया भुजो आउं कामा य दिब्विया ॥१२॥ १९१. अणगवासानउया जा सा पण्णवओ ठिई । ____जोणि जीयंति दुम्मेहा ऊणे वाससताउए ॥१३॥ १. तुंदिल्ले ला१ लार पु० ह० शापा० । तुंडिल्ले शापा० ॥ २. चियसोणिए सं१ सं२ शा. विना ॥ ३. नरए सं१ विना॥ ४. वित्ते कामाणि भुं° पा० । वित्तं कामाणि भुं ने । दित्तं कामाई भुं चू०॥ ५. कामाणु ° सं१। कामाणि भुं शापा० ॥ ६. “प्रत्युत्पन्नंवर्तमानम् , तस्मिन् परायणः-तन्निष्ठः" इति पाटी• नेटी०। पचुप्पण्णयलज्जणे चू०, तथा च चूर्णि:-"प्रत्युत्पन्ने सुखे रज्यते, र-लयोरैवयमिति कृत्वा"॥ ७. भए ब्व पा० ने. पाटी० नेटी० । अयए न्व सं१०॥ ८. “प्राकृतत्वाद् आगते-प्राप्ते आदेशे-पाहुणके" इति पाटी० नेटी० । °या कंखे म° पा०॥ ९. सोयइ सं१। सोयए ला१ ला२ पु० ह. शापा० ॥ १०. आउबले(पलि)क्खीणे चू० ॥ ११. "च्युतः-भ्रष्टः देहात् ,...विहिंसकः... अविद्यमानसूर्याम्...अथवा...आसुरीयं दिशं...बाल:-अज्ञो गच्छति याति अवशः-कर्मपरवशः, वचनव्यत्ययाच्च सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थो वा" इति पाटी०, चूर्णि-नेमिचन्द्रीयटीकयोस्त्वत्र बहुवचनानुसारिण्येव व्याख्या। चुयदेहा सं१ पाटीपा० । चुया देहवि सं२ ला! ला. २ पु०॥ १२. आसुरीयं सं१ सं२ शा० पा० विना ॥ १३. °ला जंति ते भवसा सं १॥ १४. कागिणिए संरसं० ला१ शापा० । कागिणीए पा० ने०॥ १५. हारई शापा०॥ १६. अपच्छं ला१ पु० ह० शा०॥ १७. भुच्चा ला१ ला२ पु० ह.॥ १८. अंतियं सं१, एतत्पाठानुसारिणी चूणिः, तद्यथा-"अन्तिकं समीपमित्यर्थः" । "अन्तिके-समीपे" इति पाटी० नेटी० ॥ १९. जाइं पा० ॥ २०. हारंति पाटीपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy