SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ११४ उत्तरऽज्झयणाणि . [सु०२००२००. एवमहीणवं भिक्खु अगारिं च वियाणिया । कहं णु जिचमेलिक्खं जिच्चमाणो न संविदे ॥ २२॥ २०१. जहा कुसग्गे उदगं समुद्देण समं मिणे । एवं माणुस्सगा कामा देवकामाण अंतिए ॥ २३॥ २०२. कुसग्गमेत्ता इमे कामा सन्निरुद्धम्मि आउए । कस्स हेउं पुरेकाउं जोगक्खेमं न संविदे १ ॥ २४ ॥ २०३. इंह कामाऽणियट्टस्स अंतढे अवरज्झई । सोचा नेयाउयं मग्गं जं भुजो परिभस्सई ॥२५॥ २०४. इंह कॉमनियट्टस्स अत्तद्वे नावरज्झई । पूइदेहनिरोहेणं भवे देवे ति मे सुयं ॥ २६ ॥ २०५. इँड्ढी जुई जसो वण्णो आउं सुहमणुत्तरं । (जो जत्थ मणुस्सेसु तत्थ से उववेजई ॥ २७ ॥ २०६. बालस्स पस्स बालतं अहम्मं पडिवैज्जिया। चेची धम्मं अहम्मिढे नैरए उववजेई ॥ २८॥ १. एवं अदीणवं पा० ॥ २. भिक्खू शापा० चूप्र० ॥ ३. विजाणिया पा० ने०॥ ४. “जिच्चते" इति चूर्णिव्याख्या। "जिचं ति सूत्रत्वाद् जीयेत-हार्यत" इति पाटी० । “जिचं ति सूत्रत्वाद् जेयं-जेतव्यम्" इति नेटी० । जिञ्चमेलक्खं ह । जीयमेलिक्खं जीयमाणो सं१॥ ५. जिचमाणे शा० ॥ ६. "न संविदे त्ति सूत्रत्वाद् ('प्राकृतत्वाद्' नेटी०) न संवित्ते-न जानीते" इति पाटी० नेटी० ॥ ७. पुराकाउं सं१ विना। पुरोकाउं चू० ॥ ८. जोगखेमं सं१॥ ९. इय का सं२॥ १०. भत्तट्ठो अवरज्झइ सं१ ॥ ११. पत्तो(लो) नेयाउयं सं २ चूपा० पाटीपा०, तथा च चूणि-पाइयटीके-“प्राज्ञः सन् नैयायिक मार्गम्” इति चूर्णिः, “पत्तो(सो) नेयाउयं ति स्पष्टम्" इति पाटी० ॥ १२. °स्सइ सं१ सं२॥ १३. नास्त्ययं श्लोकचो, अपिच चूर्णिकारनिर्दिष्टपञ्चविंशतितमश्लोकोत्तरार्द्धपाठान्तरसहितः प्रक्षिप्तपूर्वार्धात्मकोऽयं षड्विंशतितमः श्लोकः कैश्चिद्रीतार्थैर्मूलवाचनायां समवतारितः सम्भाव्यते। तथाच पञ्चविंशतितमश्लोकव्याख्यानन्तरं चूर्णिपाठः- "एतस्स चेव सिलोगस्स पच्छद्धं केति अण्णहा पढंति-पूतिदेहनिरोहेणं भवे देवे त्ति मे सुयं । पोसयतीति पातयतीति वा पूती, औदारिकशरीरमित्यर्थः, पूतिदेहस्स णिरोधे [पूतिदेहणिरोधे], पूतिदेहणिरोहेणं सो देवो होतो जइ अत्तट्ठो नावरझंतो, इति मे सुयं"। पाइयटीका-नेमिचन्द्रीयटीकयोरयं षड्विशः श्लोको मूलत्वेनैव व्याख्यातः ॥ १४. कामा णिय° संरसं० ला २ ह. पा० । कामनियत्तस्स सं १॥ १५. इद्धी जुत्ती ज° शापा० ॥ १६. जुत्ती ज° सं १॥ १७. °मणुत्तरे पा० ॥ १८. जत्थ भुजो मणु' चू० ॥ १९. °वजए ला १ ला २ पु० ॥ २०. °वजिणो । शापा० पाटीपा० ॥ २१. चिच्चा सं १ ह. विना ॥ २२. नरएसुवध शा० । नरएसूचव ह. पा०॥ २३. जइ सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy