SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १७२ उत्तरऽज्झयणाणि [सु०५७४५७४. ईइ पोउकरे बुद्धे नायए परिनिव्वुए। विजा-चरणसंपन्ने सच्चे सच्चपरक्कमे ॥ २४ ॥ ५७५. पडंति नरए घोरे जे नरा पावकारिणो । दिव्वं च गई गच्छंति चरित्ता धम्ममारियं ॥ २५॥ ५७६. मायावुइयमेयं तु मुसाभासा निरत्थिया। संजममाणो वि अहं वसामि इरियामि य ॥२६॥ ५७७. सव्वे ते विदिया मज्झं मिच्छांदिट्ठी अणारिया । विजमाणे परे लोएं सम्मं जाणामि अप्पयं ॥ २७॥ ५७८. अहमंसि महापाणे जुइमं वैरिससओवमे । जा सा पाली महापाली दिव्वा वरिससओवमा ॥ २८॥ ५७९. से चुंए बंभलोगाओ मार्गुस्सं भवमागए। अप्पणो य परेसिं च आउं जाणे जहा तहा ॥ २९॥ ५८०. नाणा रुइं च छंदं च परिवजेज संजए । अणट्ठा जे य सव्वत्था ईई विर्जीमणुसंचरे ॥३०॥ १५ ५८१. पडिक्कमामि पंसिणाणं परमंतेहिं वा पुणो। अहो ! उट्टिए अहोरोंयं ईइ विज्जा तवं चैरे ॥ ३१ ॥ ५८२. जं च मे पुच्छसी काले सम्म सुद्धेण चेयैसा । ताई पाँउकरे बुद्धे तं नाणं जिणसासणे ॥३२॥ १. इय ला १ ला २॥ २. पाओक सं १॥ ३. ध्वुडे पा० ने०॥ ४. नरते सं २॥ ५. नास्तीयं गाथा चूर्णौ । “इदमपि सूत्रं प्रायो न दृश्यते” इति पाटी० । मायाबुइय° सं १ सं २ शा० विना ॥ ६. “अपिः एवकारार्थः" इति पाटी० नेटी० ॥ ७. सम्वेए वि शा० ॥ ८. मिच्छद्दिट्ठी सं २ पाटी० ॥ ९. लोते सं २॥ १०. अहमासि सं १ विना, नवरं अहमासी पा० ने० ॥ ११. वाससओ नेटी० ॥ १२. “से इति अथ" इति पाटी० नेटी० ॥ १३. चुओ ला २॥ १४. °णुसं शा०॥ १५. °गओ ला १॥ १६. रुई सं २ ॥ १७. इई सं १। इय शा० ने० ॥ १८. विद्यामनुसञ्चरेः त्वमित्यर्थः ॥ १९. “सुब्व्यत्ययात् प्रश्नेभ्यः” इति पाटी० ॥ २०. राई पु० ॥ २१. इई सं १। इय ला १॥ २२. “विज त्ति विद्वान्” इति पाटी० नेटी० ॥ २३. चरेः इत्यर्थः॥ २४. सम्मं बुद्धेण चे सं २ पाटी०, चूर्णेः सङ्क्षपानावगम्यतेऽत्र तत्सम्मतः पाठः ॥ २५. चेतसा सं १॥ २६. "ताई ति सूत्रत्वात् तत्” इति पाटी० नेटी०॥ २७. पादकरे सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy