SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २४६ उत्तरऽज्झयणाणि [सु० १९१०जणयइ । अपुरेक्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तेइ, पैसत्थेहि य पंवत्तइ । पसत्थजोगपडिवन्ने य णं अणगारे अणंतघाँई पज्जवे खवेइ ७॥९॥ १११०. सामाइएणं भंते ! जीवे किं जणयइ ? सामाइएणं सावज्जजोगविरइं जणयइ ८॥१०॥ ११११. चउवीसत्थएणं' भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दंसणविसोहिं जणयइ ९॥ ११॥ १११२. वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीयागोयं कम्म खवेइ, उच्चागोयं" निबंधइ, सोहग्गं च णं अप्पडिहयं आणाफलं निव्वत्तेइ, दाहिणभावं च णं जणयइ १० ॥१२॥ १११३. पडिक्कमणेणं 'भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ। पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरिते अट्ठसु पवयणमायासु उवउत्ते अँपुहत्ते सुप्पणिहिए विहरइ ११॥१३॥ १११४. काउस्सग्गेणं 'भंते ! जीवे किं जणयइ ? काउस्सग्गेणं तीय-पडुप्पन्न पायच्छित्तं विसोहेइ । विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभैरु व्व १५ भारवहे पसत्थझाणोवगए सुहंसुहेणं विहरइ १२॥१४॥ १. अपुरका सं १ सं २ शा० विना ॥ २. सत्थेहिं जोगेहिं नि सं १॥ ३. नियत्तेइ । पसत्थजोगपडिवन्ने य सं २, एतत्पाठानुसारिणी पाटी०, तथाच पाटी०-"अप्रशस्तेभ्यः... योगेभ्यो निवर्तते", प्रशस्तयोगांस्तु प्रतिपद्यत इति गम्यते"। अत्र सुगमत्वान्नास्ति व्याख्या नेटी०-चूर्योः, अतः सम्भाव्यतेऽत्र मूलस्थः ‘पसत्थेहि य पवत्तइ' इति बहुसङ्ख्यादर्शोपलभ्यमानः पाठः पाइयटीकाव्याख्यानुसारेण प्राचीनसमयात् प्रक्षिप्त इति ॥ ४. पसत्थे य शा०॥ ५. पडिवज्जइ शा० पा० ने० ॥ ६. अनन्तज्ञान-दर्शनघातिनः पर्यवान् क्षपयतीत्यर्थः ॥ ७. °घाइप सं १ शा०॥ ८. °एणं०? सामा पु० । °एणं भं०? सामा' ला २। °एणं भं० ? सा० सावज ला १॥ ९. णं० ? चउ° पु०। °णं भं०? चउ० दस ला १। णं दसण' ला २॥ १०. °णं भंते !• ? वं° पु० । °णं भं० ? वं. नीया ला १। णं नीया ला २॥ ११. यं कम्म नि शा० ॥ १२. भंते !• ? प° पु० । भं० ? प° ला २ । भं० ? ५० वय ला १॥ १३. °छिड्डाई पीहेइ । पिहियवयछिड्डे पुणो सं १॥ १४. अप्पमत्ते ला १ पाटीपा० । अप्पहुत्ते संजमजोगाणं सुप्पणि° सं१सं० ॥ १५. सुप्पणिहिंदिए सं २ शा० पाटीपा० ॥ १६. भं० ? काउ° पु० । भं०? का तीय° ला १ ला २॥ १७. भरे सं १। हरि व्व सं २॥ १८. वहे धम्मज्झाणो° पा० ने। वहे पसस्थधम्मज्झाणो° शापा० । °वहे झाणोवगए इतिपाठानुसारिणी पाटी०; नेटी०-चूर्योरत्र नास्ति व्याख्या ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy