SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २४७ १९] एगूणतीसइमं सम्मत्तपरकम अज्झयणं १११५. पचक्खाणेणं भंते ! जीवे किं जणयेइ १ पञ्चक्खाणेणं आसवदाराई निरंभइ १३ ॥१५॥ १११६. थय-थुइमंगलेणं भंते ! जीवे किं जणयइ १ थंय-थुइमंगलेणं नाणदंसण-चरित्तबोहिलाभं जणयइ। नाण-दंसण-चरित्तबोहिलाभसंपन्ने णं जीवे अंतँकिरियं कप्प-विमाणोववत्तियं आराहणं आराहेइ १४ ॥१६॥ ' ५ १११७. कालपडिलेहेणाए णं 'भंते ! जीवे किं जणयइ ? कालपडिलेहणाए नाणावरणिज कम्मं खवेइ १५॥१७॥ १११८. पायच्छित्तकरणेणं "भंते ! जीवे किं जणयइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निरइयारे यावि भवइ । सम्मं च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेई, आयारं च आयारफलं च आराहेइ १० १६॥१८॥ १११९. खमावणयाए ण भंते ! जीवे किं जणयइ खमावणयाए थे पैल्हायणभावं जणयइ । पल्हायणभावमुवगए य सव्वपाण-भूय-जीव-सत्तेसु 'मेत्तीभावं उप्पाएइ । 'मेत्तीभावमुवगए यावि जीवे भावविसोहिं काऊण निब्भए भवइ १७ ॥१९॥ १. भंते! ? प° ला २ पु० । भं०? प० आस ला १॥ २. यह ? पञ्चक्खाणेणं इच्छानिरोहं जणयह । इच्छानिरोह गए णं जीवे सव्वदव्वेसु विणीयतण्हे सीलभूए विहरइ १३ ॥ १५॥ सं १ सं २, नवरं सीलभूए इत्येतत्स्थाने सं २ प्रतौ सीलवते इति पाठः॥ ३. भइ। पञ्चक्खाणेणं इच्छानिरोहं जणयह। इच्छानिरोहं गए य णं (निरोहए गं शापा०)जीवे सव्वदम्वेसु विणीयतण्हे सीइभूए (सीयलभूए शापा०) विहरइ १३ ॥ १५॥ शा०॥ ४. स्तुति-स्तवमङ्गलेनेत्यर्थः, तथाच पाटी०-"स्तुतिशब्दस्य क्त्यन्तत्वात् पूर्वनिपातः, सूत्रे तु प्राकृतत्वाद् व्यत्ययनिर्देशः"। थव-थु शा०। थय-थुई° ला २॥ ५. भंते ! जी०? थ° पु० । भं० ? थय-थुई ला २ । भं०? थ० णं नाण° ला १॥ ६. थव-थु° शा० ॥ ७. °पने य णं शा० ॥ ८. अंतकिरियं आराहणं भा पाटीपा० ॥ ९,११. हणयाए शा० ॥ १०. भं? काल° ला २ पु० । भं.? का. नाणा ला १॥ १२. भ. ? पाय° ला २ पु० । भं० ? पा० पाव ला १॥ १३. °सोहयति सं २ ला १ पु० । सोहइ ला २ ॥ १४. भं० ? खमा ला २ पु० । भं०? खमा० पल्हा ला १॥ १५. पल्हाएणंतभावं जणयइ । पल्हाएणतभावमुवगए य इति पाटी०, तथाच पाटी०-“प्रह्लादेन 'अन्तभावं-विनाशं प्रक्रमादनुशयस्य तजनितचित्तसंक्लेशस्य च जनयति'। प्रह्लादेनान्तर्भा(भा)वमुपगतश्च"। मूलवाचनागतः पाठस्तु पाइयटीकायां पाठान्तरत्वेनोपात्तः ॥ १६-१७. मित्ती' सं १ सं २ शा. विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy