SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ विसेसनाम किं ? परीसहऽज्झ - उत्तराध्ययनसूत्रस्य द्विती यण यमध्ययनम् पृ० ९८ पं० ११ (पवयणमाय) उत्तराध्ययन सूत्रस्य चतुर्विंशमध्ययनम् पृ० २२१ पं०७ पृ० २२१ पं० ७ पवयणिज्ज पंचाल पंचालराया पालिय पास पिहुंड पुरिमताल बल बलभद्द बलसिरी बहुसुयपुज्ज बंभ बंभचेरसमा - हिट्ठाण पावसमणिज्ज उत्तराध्ययन सूत्रस्य सप्तदशम ध्ययनम् पृ० १६८ पं० १६ तीर्थंकर : बंभदत्त बंभलोग बारगा बारगापुरी भद्दा भरह 33 भारह भोगराय मगहा "" Jain Education International उत्तरज्झयणसुत्तंतग्गयाणं विसेसनामाणमणुकमो किं ? चक्रवर्ती प्रासादप्रकारः देशः राजा - ब्रह्मदत्तचक्री श्रेष्ठी सुत्काइ ४१९, ४३२, ४४०, ५९६ ४३२ ७६४, ७६७ ८३७, ८४८, ८५९, ८६५ ७६६-६७ ૪૦૮ नगरम् नगरम् निर्ग्रन्थः- हरिकेशापरनामा राजा राजपुत्रः - मृगापुत्रापरनामा क्षेत्रम् चक्रवर्ती क्षेत्रम् ३६० ६०५ चक्रवर्ती ४०७, ४१०, देवलोकः उत्तराध्ययनसूत्रस्यैकाद— शमध्ययनम् पृ० १३५ पं० १३ प्रासादप्रकारः ४१९ उत्तराध्ययनसूत्रस्य षोडशम ध्ययनम् पृ० १६५ पं० ११ ४४० ५७९ ८०९ ६०६ नगरी - द्वारिका नगरी राजपुत्री पुरोहितपत्नी च ८१४ ३७९, ३८३-८४ ५८५, ५९० ५८४ ५०४, ५०६, ५८८, २९१ राजा - उग्रसेनः ८३० देशः ७०५, ७१३, ७१५ विसेसनाम मघव मध्य महापउम महापाण महावीर महिला पृ० १४४ टि० १८ मयंगा नदी ४१२ महब्बल राजा ६०१ महानियंठिज्ज उत्तराध्ययन सूत्रस्य विंशतितम मध्ययनम् पृ० १९६ पं० ७ चक्रवर्ती ५९१ देवविमानम् ५७८ तीर्थकर : ४९, ५०, १३३, ७६४, ११०१, ११७६ नगरी - मिथिला पृ० ११८ टि० १२-१४-१८, पृ० १२० टि० १२ ४१९ ७०५ ३५६, ६४६ ९५३ महु मंडिकुच्छि मंदर माहणकुल मिगपुत्तीय मिगाgत्तीय मिया मियापुत मियापुत्तिय मिहिला प्रासादप्रकारः चैत्यम् पर्वतः " For Private & Personal Use Only कुलम् उत्तराध्ययन सूत्रस्यैकोनविंशमध्ययनम् पृ० १८८ टि० ५ नगरी ६०५, ७०२ राज्ञी राजपुत्रो निर्ग्रन्थश्च ६०६, ६१०, ६१३, ७०१ मियापुत्ति उत्तराध्ययनसूत्रस्यैकोनविंशमध्ययनम् पृ० १८८ पं० ४ " टि० ५ ६३३ सुत्तकाइ ५८६ "" " पर्वतः " मुक्खमग्ग- उत्तराध्ययनसूत्रस्याष्टाविंशमगति ध्ययनम् पृ० २४२ टि० १४ मुखमग्गयज्ज मेरु "" " टि०१३ ७८२ २३२, २३५, २३७, २४२ मोक्खमग्ग- उत्तराध्ययनसूत्रस्याष्टाविंशमगति ध्ययनम् पृ० २४२ पं० ११ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy