SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ २३] चउत्थं पडिक्कमणऽज्झयणं ३३९ [सु. १९. सज्झायाइअइयारपडिक्कमणसुत्तं] १९. पडिकमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अप्पमजणाए दुप्पमज्जणाए अइक्कमे वैइक्कमे अइयारे अणायारे जो मे देवसिओ अइयारो कओ तस्स मिच्छा मि दुक्कडं ॥९॥ [सु. २०-२६. एगविधाइतेत्तीसइविधाइयारपडिक्कमणमुत्ताई] २०. पडिक्कमामि एक्कविहे असंजमे ॥१०॥ २१. पडिक्कमामि दोहिं बंधणेहिं-रागबंधणेणं १ दोसबंधणेणं २ ॥११॥ २२. [१] पडिक्कमामि तिहिं दंडेहिं - मणदंडेणं१ वयदंडेणं २ कायदंडेणं ३। [२] पडिकमामि तिहिं गुत्तीहिं - मणगुत्तीए १ वयगुत्तीए २ कायगुत्तीए ३। १० [३] पडिक्कमामि तिहिं सल्लेहिं – मायासलेणं १ नियाणसल्लेणं २ मिच्छादंसणसल्लेणं ३। [४] पडिक्कमामि तिहिं गारवेहि-इडीगारवेणं १ रसगारवेणं २ सांयागारवेणं ३। [५] पडिक्कमामि तिहिं विराहणाहिं-णाणविराहणाए १ दंसणविराहणाए २ १५ चरित्तविराहणाए ३ ॥१२॥ २३. [१] पडिक्कमामि चउहिं कसाएहिं-कोहकसाएणं १ माणकसाएणं २ मायाकसाएणं ३ लोहकसाएणं ४ । १. उभयोका' चू० ॥ २. अति° चू० ॥ ३. वति° चू० ॥ ४. एगविहे मु० आ० ॥ ५. “अण्णे पुण एवं भणंति जधा- पडिक्कमामि एगविधे असंजमे पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छा मि दुकडं । तम्मि चेव असंजमे पडिक्कमामि दोहिं बंधणेहिंरागबंधणेणं १ दोसबंधणेणं २ । तम्मि चेव अस्संजमे राग - दोसेहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छा मि दुक्कडं । एवं तम्मि चेव असंजमे तीहिं दंडेहिं मणमादीहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामि दुक्कडं । एवं सव्वत्थ विभासा।" च० । “असंयमे-अविरतिलक्षणे सति 'प्रतिषिद्धकरणादिना यो मया देवसिकोऽतिचारः कृतः' इति गम्यते, 'तस्य मिथ्यादुष्कृतम्' इति सम्बन्धः, वक्ष्यते च --- 'सज्झाइए ण सज्झाइयं तस्स मिच्छा मि दुक्कडं' (२६ तमसूत्रस्यान्ते) । एवमन्यत्रापि योजना कर्तव्या।" हवृ०॥ ६. मणोगु चू० ॥ ७. निदाण° चू० ॥ ८. सातगा चू०॥ ९. माताक चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy