SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ उत्तरऽज्झयणाणि [सु० ५१२-. [३] नो इत्यीणं कहं कहेत्ता भवति से निग्गंथे । तं कहमिति १-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभचारिस्स बंभचेरे संका वाँ कंखा वा वितिगिंछों वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीह कालियं वा रोगायकं हवेजा, केवलिपन्नत्ताँओ वा धम्माओ भंसेजा। तहाँ नो ५ इत्थीणं कहं कहेजा २। [४] 'नो इत्थीहिं सद्धिं सन्निसेन्जागए विहरेत्ता हवइ से निग्गंथे । तं केहमिइ ?-निग्गंथस्स खैलु इत्थीहिं सद्धिं सन्निसेन्जागयस्स विहरमाणस्स बभैचारिस्स बंभचेरे" संका वा कंखा वा जीव केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसेज्जागए विहरेज्जा ३ । १० [५] "नो इत्थीणं इंदियाइं मणोहराई मणोरमौई औलोइत्ता निझाइत्ता भवति से निग्गंथे । तं कहमिइ ?—निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई १. वि चे आ०-निगं सं २ ला २ पु० । °ति चे मायरियाह-निग्गं ला १ शा० । °ति चेदायरियाह-निग्गं° पा० ने०॥ २. भयारि सं १ विना ॥ ३. °स्स जाव केवलि° ला १॥ ४. वा० । तम्हा ला २ पु०॥ ५. विइ गिच्छा शा०। वितिगिच्छा पा० ने० ॥ ६. लभेजा तं चेव जाव केवलि° सं १॥ ७. °त्ताओ ध° सं १ ला १ शा० ॥ ८. म्हा खलु नो निग्गये इत्थीणं सं १॥ ९. नो निग्गंथे इत्थीहिं सद्धिं सन्निसेजागए विहरेजा। तं कहमिइ? सं १॥ १०. इत्थीगं सं २ शा०॥ ११. "विहर्ता-अवस्थाता” इति पाटी० नेटी०॥ १२. कहमिति चे आ०-निग्गं° सं २ ला २ पु० । कहमिति चे आयरियाहनिग्गं ला १ शा० । कहमिति चेदायरियाह-नि° पा० ने० ॥ १३. खलु इति सं १ प्रतौ नास्ति ॥ १४. विहरमाणस्स इति मौलिक सूत्रपदं सं १ प्रति विहाय नोपलभ्यतेऽन्यत्र लिखिते मुद्रिते वा कस्मिंश्चिदपि सूत्रादर्श ॥ १५. °भयारि° सं १ विना ॥ १६. °स्स जाव केवलि° ला १॥ १७. २० । तम्हा ला २ पु०॥ १८. वा जाव भंसेजा। तम्हा सं १॥ १९. अत आरभ्य नवमब्रह्मचर्यस्थानपर्यन्तेषु सूत्रेष्वेतत्सन्दर्भ 'जाव' शब्दात् “संका वा कंखा वा वितिगिंछा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायक हवेजा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा।” इत्यात्मकः सूत्रसन्दर्भोऽवगन्तव्यः। यद्यपि शा० पा० ने० आदर्शष्वयं संपूर्णः सूत्रसन्दर्भ उपलभ्यते, परं नोपलब्धोऽ स्माभिः कस्मिंश्चिदपि लिखितसूत्रादर्शे ॥ २०. विहरइ ३। पा० ॥ २१. नो निग्गंथे इत्थीहिं इंदि सं १॥ २२. °माइं आलोइय आलोइय निज्झाएजा। तं कहमिइ ? सं १॥ २३. "आलोकिता-समन्ताद् द्रष्टा, निर्ध्याता-दर्शनानन्तरमतिशयेन चिन्तयिता" इति पाटी०; "यद्वा आलोकिता-ईषद्रष्टा, निर्ध्याता-प्रबन्धेन निरीक्षिता" इति पाटी० नेटी०, नवरं 'यद्वा' इति नेटी० नास्ति ॥ २४. निज्झाएत्ता सं २ ॥ २५. कहमिति चे आ०-नि सं २ ला २ पु० । कहमिति चे मायरियाह-नि° ला १ शा० । कहमिति चेदायरियाह-नि° पा० ने० ॥ २६. °राई जाव निज्झा सं १ सं २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy