SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ तेत्तीसइमं कम्मपयडिअज्झयणं १३४६. अट्ठ कम्माई वोच्छामि आणुऍवि जंहक्कमं । जेहिं बंद्धे अयं जीवे संसारे परिवत्तई ॥१॥ १३४७. नाणसावरणिजं दैरिसणावरणं तहा। वेयणिज्जं तहा मोहं आउकम्मं तहेव य ॥२॥ १३४८. नामकम्मं च गोयं च अंतरायं तहेव य । एवमेताई कम्माइं अटेव उँ समासओ ॥३॥ १३४९. नाणावरणं पंचविहं सुयं ऑभिनिबोहियं । ओहानीणं तइयं मणनाणं च केवलं ॥४॥ १३५०. निद्दी तहेव पयला निदानिद्दा य पयलपयला य । तत्तो य थीणगिद्धी उ पंचमा होई नायव्वा ॥५॥ १३५१. चक्खु-मैचक्खू-ओहिस्स दैरिसणे केवले य आवरणे । ऎवं तु नवविकॅप्पं नायव्वं दैरिसणावरणं ॥६॥ १३५२. वेयणीयं पि य दुविहं सायमसायं च आहियं । सायस्स उ बहू भेया एमेव असायस्स वि॥७॥ 1.कम्माय वो सं २ ॥ २. वुच्छा सं १ सं २ विना ॥ ३. “आणुपुरि ति प्राग्वत् सुब्व्यत्ययाद् आनुपूर्व्या” इति पाटी० । पुचि सुणेह मे। जेहिं पाटीपा० ॥ ४. जहाकम शा० ॥ ५. बद्धो अयं जीवो सं १ शा० विना ॥ ६. परियत्तइ सं १। परिचरित्तई सं २ । परिवहई शा०, वट्टए शापा० ॥ ७. दसणा सं १ विना ॥ ८. नामं कम्मं सं १ ने० ॥ ९. मेयाई सं १ सं २ विना, नवरं मेयाइ शा०॥ १०. य पा०॥११. भाभिणिबो° सं १ विना ॥ १२. मोहिनाणं ला २ पु० । ओहिना ला १। ओहिनाणं च त° शा० । मोहिं नाणं पा० ने० ॥ १३. निदा निहानिहा पयला पयलापयला तहा। तत्तो सं १॥ १४. होइ माहिया ॥५॥ सं १॥ १५. °मचक्खु सं १ सं २ ने। “मकारोऽलाक्षणिकः ततश्चक्षुश्वाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य" इति पाटी०॥ १६. दंसणे पा० शा० ने० ॥ १७. एवं सं १॥ १८. वियप्पं सं २ ला १ ला २ पु० । विगप्पं पा० शा० ने०॥ १९. दंसणा' सं १ सं २ पु. विना॥ २०. वेयणियं सं १ शा० विना, नवरं वेयणिजं ला १॥ २१. °या तेमेयासा सं २ । °या एमेवासा ला १ ला २ पु० पा० ने० ॥ २२. वी ला २ पु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy