SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २१६ उत्तरऽज्झयणाणि [सु० ९१६९१६. सारीर-माणसे दुक्खे बज्झमाणाण पाणिणं । खेमं सिवं अणाबाहं ठाणं किं मन्नसी मुणी ! ॥ ८० ॥' ९१७. 'अस्थि ऍगं धुवं ठाणं लोगग्गम्मि दुरारुहं । जत्थ नत्थि जरा मनू वाहिणो वेयणा तहा ॥ ८१॥' ९१८. 'ठाणे य इति के वुत्ते?' केसी गोयममब्बवी। तओ केसिं बुवंतं तु गोयमो इणमब्बवी ॥ ८२ ॥ ९१९. 'निव्वाणं ति अबाहं ति सिद्धी लोगग्गमेव य। खेमं सिवं अणाबाहं जं चरति महेसिणो ॥ ८३॥ ९२०. तं ठाणं सासयंवासं लोगग्गम्मि दुरारुहं । जं संपत्ता न सोयंति भवोहंतकरा मुंणी ॥ ८४ ॥' ९२१. 'साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो । नमो ते संसयातीत ! सव्वसुत्तमहोदही ! ॥८५॥' ९२२. एवं तु संसए छिन्ने केसी घोरपरक्कमे । अभिवंदित्ता सिरसा गोयमं तु महायसं ॥८६॥ ९२३. "पंचमहवंय धम्मं पडिवजइ भावओ। पुरिमस्स पच्छिमम्मी मग्गे तत्थ सुहावहे ॥ ८७॥ ९२४. “केसी-गोयमओ निचं तम्मि आसि समागमे । सुय-सीलसर्मुक्करिसो महत्थत्थविणिच्छओ॥ ८८॥ १५ १. “आर्षत्वात् शारीर-मानसर्दुःखैबर्बाध्यमानानाम्" इति पाटी० ॥ २. “बध्यमानानाम्” इति नेटी० । पञ्चमाणाणं पाटीपा० ॥ ३. कं सं १ सं २॥ ४. मनसे ला १ ला २ पु०॥ ५. तेगं सं२ ॥ ६. सी० ॥८२॥ लार। °सी गो० ॥ ८२॥ पु०॥ ७. केसिमेवं बु शा० ने०॥ ८. सूत्रश्लोकोऽयं सं१ प्रतौ चतुरशीतसूत्रश्लोकानन्तरं विद्यते॥९. अणाबाहं सि ला १ पु० ॥ १०. तरंति सं२ पा. पाटी०, तथाच पाटी०-“तरन्ति-प्लवन्ते, गच्छन्तीत्यर्थः"॥ ११. “बिन्दोरलाक्षणिकत्वात् शाश्वतवासम्" इति पाटी० नेटी० । सासयं वुत्तं लो° सं१॥ १२. “मुणि त्ति मुनयः" इति पाटी० ॥ १३. होयही सं१ सं२ विना ॥ १४. अभिवंदिऊण सि ला१॥ १५. हाजसंसं१॥ १६. सं १ प्रतावयं सूत्रश्लोक इत्थमुपलभ्यते-पुरिमस्स पच्छिमम्मि मग्गे तत्थ सुहावहे। पंचमहव्वय धम्म पडिवज्जइ भावओ तम्मि ॥ ८७॥ ॥ १७. व्वयं ध° पा० ने०॥ १८. “केशि-गौतमत इति केशि-गौतमावाश्रित्य.....", केसि त्ति सुब्लोपात् केशेर्वा गौतमतः..., इदं तु क्वचिद् दृष्टमिति व्याख्यातम्” इति पाटी० ॥ १९. तम्हि सं१॥ २०. °मुक्कंसो शा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy