SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ३५८ १० आवस्सयसुत्तं [सु० १०३-५ १०३. [१] दिवसचरिमं पच्चक्खाइ, अण्णत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । [२] भवचरिमं पच्चखाइ, अण्णत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥ ४१ ॥ १०४`. अभिग्गहं पञ्चक्खाइ, अण्णत्थऽणाभोगेणं सहसागारेणं चोलँपट्टागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥ ४२ ॥ १०५. निविँगइयं पचखाइ, अण्णत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसङ्केणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥ ४३ ॥ [ ॥ छ्टुं पञ्चक्खाणऽज्झयणं समत्तं ॥ ६ ॥ ] [ ॥ आवस्यसुत्तं समन्तं ॥ ] १. आवश्यकचूर्णौ प्रथमं भवचरिमप्रत्याख्यानं तत्पश्चाद् दिवसच रिमप्रत्याख्यानं सूचितमस्ति । आवश्यक सूत्रहरिभद्रीयवृत्ति-पञ्चाशकटीकानुसारेणात्र चरिमप्रत्याख्यानक्रमो ज्ञेयः ॥ २. १०३-४सूत्रपदानि आवश्यकसूत्रचूर्णि हरिभद्रीयवृत्ति पश्ञ्चाशकटीका निर्देशानुसारेण सङ्कलितान्यत्र ॥ ३. " अभिग्गहेतु वाउडत्तणं कोइ पच्चक्खाति तस्स पंच- अणाभोग० सहसा ० चोलपट्टागार ० महत्तरा० सव्वसमाधि० । सेसेसु चोलपट्टागारो णत्थि " हवृ० ॥ ४. सूत्रमिदं पञ्चाशकटीकातोऽक्षरश आमत्र । आवश्यक सूत्र चूर्णि हरिभद्रीयवृत्त्योराकारसं ख्यानिरूपणपूर्वकं निर्विकृतिप्रत्याख्यानं सूचितमत्र ॥ ५. " द्रवाणां विकृतिविशेषाणामष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको भवति " हव० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy